सामान्यजीवने प्रयोगाय कानिचन् दैनिकवाक्यानि- :तृतीय: अभ्यास:
अत्र पुन: सन्ति कानिचन दैनिक वाक्यानि , आशामहे यत् भवन्त: पूर्वतनानां अभ्यास: कृतवन्त: स्यु: । पूर्वतनानां अभ्यास: कर्तुम् अत्र लिंक दत्तम् अस्ति ।
सामान्यजीवने प्रयोगाय कानिचन् दैनिकवाक्यानि-प्रथम: अभ्यास:
सामान्यजीवने प्रयोगाय कानिचन् दैनिकवाक्यानि- द्वितीय: अभ्यास:
कार्यक्रम: कदा ? कार्यक्रम कब है ?
अद्य न , स्व: आज नहीं कल (आने वाला)
तद् ह्य: एव समाप्तम् वह कल (बीता हुआ) ही समाप्त हुआ ।
इदानीम् एव ? अभी ?
आम्, हाँ
प्राप्तं किम् ? मिला क्या ?
कस्मिन् समये ? कितने बजे ?
पंच (वादने) पांच (बजे)
आवश्यकं न आसीत् नहीं चाहिये था ।
महान् आनन्द: बहुत अच्छा, बहुत खुशी की बात है
प्रयत्नं करोमि प्रयास करूंगा\करूंगी
न शक्यते भो: नहीं हो सकता
तथा न वदतु ऐसा मत कहिये
कदा ददाति ? कब दोगे ?
अहं किं करोमि ? मैं क्या करूँ ?
ऐते सन्ति केचन् दैनिक शब्दा: वाक्यानि च
क्रमश:,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,








Loading...
May 23, 2010 at 4:52 AM
बढ़िया..
May 23, 2010 at 5:17 AM
wah g wah...
May 23, 2010 at 6:12 AM
विवेकानंद जी,
कृपा करके संस्कृत भाषा का शुरू से ज्ञान प्रसारित करें ताकि मानवता का कल्याण हो. एक एक पाठ्य दें.. नियम कायदे सहित