Pages

चिट्ठाजगति संस्‍कृतप्रशिक्षणं प्रारभ्यते ।। भवन्‍त: अपि लाभ: स्‍वीकुर्यु:- द्वितीयभाग:।।




  हिन्‍दी भाषायां पठितुम् अत्र बलाघात: करणीय:

 
           अस्‍तु  मित्राणि यथा अहं निश्‍चयं कृतवान् आसम, भवतां संस्‍कृतकक्ष्‍याया: पाठ्यक्रम: सज्‍जीकृतवान्
किन्‍तु अहं एतस्‍य प्रकाशनं करवाणि तत: पूर्वं किंचित् अवधेयतथ्यानाम् उद्घाटनं कर्तुम् इच्‍छामि ।

            अहं सर्वं लिखानि किन्‍तु भवतां लाभ: न भविष्‍यति यावत् पर्यन्‍तं भवन्‍त: एतानि तथ्‍यानि स्‍वजीवने न आचरिष्‍यन्ति ।।

1- सर्वप्रथमं तु अहं यत् किमपि प्रस्‍तोमि तस्‍य वाचा अभ्‍यास: कुर्यु:, दैनिकजीवने प्रयोगं चापि परमावश्‍यकमस्ति ।
2- अद्य आरभ्‍य एव स्‍वदैनिक व्‍यवहारभाषायां शुद्धहिन्‍दीभाषाया: शब्‍दानां प्रयोगं कुर्म:, आंग्‍लं अधिकाधिकं त्‍यजाम: ।।
3- संस्‍कृतस्‍य शब्‍दकोश:, विशेषकरं दैनिकप्रयोगवस्‍तुनां कृते संस्‍कृतशब्‍दानामेव प्रयोग: ।।
4- सर्वोपयोगी वार्ता, प्रतिदिनं संस्‍कृते किंचित् लेखनं अपि च संस्‍कृतलेखानाम् अध्‍ययनम् ।।

उपरोक्‍तवार्तायांमुपरि अवधानं ददतु, संस्‍कृतभाषाविज्ञ: भवन्‍तु ।।
  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

3 Response to "चिट्ठाजगति संस्‍कृतप्रशिक्षणं प्रारभ्यते ।। भवन्‍त: अपि लाभ: स्‍वीकुर्यु:- द्वितीयभाग:।।"

  1. अंकुर गुप्ता Says:
    June 23, 2010 at 3:03 AM

    "अद्य आरभ्‍य एव स्‍वदैनिक व्‍यवहारभाषायां शुद्धहिन्‍दीभाषाया: शब्‍दानां प्रयोगं कुर्म:, आंग्‍लं अधिकाधिकं त्‍यजाम: ||"

    सत्य कहा बंधु। मैं कोशिश कर रहा हूं।

  2. manaskhatri says:
    June 23, 2010 at 1:00 PM

    आप ने संस्कृत भाषा की वेबसाइट बना कर बहुत ही अच्छा काम किया है..
    मैं तो बहुत कम संस्कृत जानता हूँ.
    पर ये ब्लॉगर जगत में बहुत ही अच्छा प्रयास है!!

  3. E-Guru Rajeev says:
    June 25, 2010 at 7:57 AM

    अहमपि प्रयासम् करोमि/करिष्यामि. ;-)
    शुभम्

Type in Hindi (Press Ctrl+g to toggle between English and Hindi)

Post a Comment