Pages

संस्‍कृतप्रशिक्षणकक्ष्‍या - पंचम: अभ्‍यास:

हिन्‍दी भाषायां पठितुम् अत्र बलाघात: करणीय:
पंचम: अभ्‍यास: प्रकाश्‍यते ।

प्रार्थनां कुर्म:

पठामि संस्‍कृतं नित्‍यं वदामि संस्‍कृतं सदा
ध्‍यायामि संस्‍कृतं सम्‍यक वन्‍दे संस्‍कृतमातरम् ।

संस्‍कृतस्‍य प्रसाराय नैजं सर्वं ददाम्‍यहम्
संस्‍कृतस्‍य सदा भक्‍तौ वन्‍दे संस्‍कृतमातरम् ।

संस्‍कृतस्‍य कृते जीवन संस्‍कृतस्‍य कृते यजन
आत्‍मानमाहुतं मन्‍ये वन्‍दे संस्‍कृतमातरम् ।

पूर्वतनपाठ्यबिन्‍दूनाम् अभ्‍यासं कुर्म: ।



एषा लेखनी
एषा बालकस्‍य लेखनी ।

एष चसक:
एष रामस्‍य चसक: ।

एतत् स्‍यन्‍दनम् ।
एतत् राज्ञ: स्‍यन्‍दनम् ।

एषा अंकनी
एषा बालिकाया: अंकनी ।

एष: स्‍यूत:
एष: रमाया: स्‍यूत:।

एतत् फलम् ।
एतत् सीताया: फलम् ।


सम्‍प्रति अग्रे चलाम:


एष: राम: - यह राम है
एषा लेखनी - यह लेखनी है
राम: लेखनीं स्‍वीकरोति - राम लेखनी लेता है ।

स: कृष्‍ण: - वह कृष्‍ण है
तत् कंचुकम् - वह कुरता है ।
कृष्‍ण: कंचुकम् धरति - कृष्‍ण कुरता धारण करता है ।

स: बालक: - वह बालक है ।
तत् कन्‍दुकम् - वह गेंद है ।
बालक: कन्‍दुकं क्षिपति - बालक गेंद फेंकता है ।

लेखनीम् - लेखनी को , कंचुकम् - कुरते को, कन्‍दुकम् - गेंद को ।

एषा रमा - यह रमा है
एष: चसक: - यह ग्‍लास है ।
रमा चसकं स्‍वीकरोति - रमा गिलास लेती है ।

एषा धेनु: - यह गाय है ।
धेनु: दुग्‍धं यच्‍छति - गाय दूध देती है ।

एष: अश्‍व: - यह घोडा है
एतत् तृणं - यह घास है
अश्‍व: तृणं खादति - घोडा घास खाता है ।

चसकम् - गिलास को, दुग्‍धम् - दूध को, तृणम् - घास को ।

सम्‍प्रति गृहकार्यम्

अद्य कानिचन् वाक्‍यानि दीयन्‍ते, तेषां संस्‍कृते अनुवाद: करणीय: ।

1- आनन्‍द जल पीता है ।
2- राधा फल खाती है ।
3- कृष्‍ण घर जाता है ।

इत्‍येतावत् अलम्

शान्तिमन्‍त्रं वदाम:

सर्वे भवन्‍तु सुखिन: सर्वे सन्‍तु निरामय:
सर्वे भद्राणि पश्‍यन्‍तु मा कश्चित् दु:खभाग भवेत् ।।

नमो नम:

भवदीय: - आनन्‍द:
  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

6 Response to "संस्‍कृतप्रशिक्षणकक्ष्‍या - पंचम: अभ्‍यास:"

  1. Arvind Mishra says:
    July 23, 2010 at 8:20 PM

    गुरु जी प्रणाम ,
    आज का पाठ तो सरल है-
    मैंने आज का गृह कार्य कर लिया है -
    डर लग रहा है लिखते -कहीं गलत हुआ तो?

  2. jyotipandey Says:
    July 24, 2010 at 5:38 AM

    sir maine bhi aap k diye huye prashn hal kiye hai par kase dikhaye pata nahi help kare.

  3. आनन्‍द पाण्‍डेय says:
    July 24, 2010 at 11:24 PM

    अरविन्द जी बिलकुल भी संकोच मत करिए
    हमें विश्वास है आप ने सही लिखा होगा और अगर कुछ गलत हुआ भी तो हम किसलिए बैठे हैं !

  4. jyotipandey Says:
    July 25, 2010 at 4:35 AM

    प्रिय सर जी ,मैंने कुछ प्रयाश पांचवे अध्याय में किया है आप उसकी त्रुटियाँ देख कर बताये .


    राम स्कूल जाता है.
    - राम: विध्यालयम गच्छति |

    राधा पानी पीती है .
    -राधा जलं पिबति |

    वह मेरी बहन है.
    -सा मम भगिनी अस्ति |

    आप का नाम क्या है.
    -भवत्या नाम किं |

    मेरा नाम ज्योति है .
    -मम नाम ज्योति अस्ति |

  5. आनन्‍द पाण्‍डेय says:
    July 25, 2010 at 5:40 AM

    उत्‍तम प्रयास ज्‍योति जी


    कुछ गलतियाँ
    प्रयाश- प्रयास

    विद्यालयम - विद्यालयं

    भवत्‍या - भवत्‍या:

    शेष तो अति उत्‍तम है

    साधुवाद

  6. E-Guru Rajeev says:
    August 1, 2010 at 4:45 AM

    प्रणाम गुरूजी.

Type in Hindi (Press Ctrl+g to toggle between English and Hindi)

Post a Comment