Pages

संस्कृतप्रशिक्षणकक्ष्‍या- प्रथम: अभ्‍यास: ।।


हिन्‍दी भाषायां पठितुम् अत्र बलाघात: करणीय:


भवतां सर्वेषाम् अस्‍यां सम्‍भाषणकक्ष्‍यायां स्‍वागतमस्ति ।
अस्‍य प्रशिक्षणस्‍य प्रारम्‍भ: सर्वप्रथम विद्यादेवि सरस्‍वती मातु: अर्चनात: प्रारभ्‍यते ।
अत: सर्वप्रथमं स्‍व संगणकयन्‍त्रे सरस्‍वतीमातु: चित्रम् उद्घाटयन्‍तु ।
साम्‍प्रतं मया सह हस्‍तबन्‍धनं कृत्‍वा अपि च मुखोद्घाटनं कृत्‍वा निम्‍नोक्‍त प्रार्थनां अनुवदन्‍तु ।

या कुन्‍देन्‍दुतुषारहारधवला या शुभ्रवस्‍त्रावृता ।
या वीणावरदन्‍डमण्डितकरा या श्‍वेतपद्मासना ।


या ब्रह्माच्‍युतशंकरप्रभृतिभिर्देवै: सदावन्दिता ।
सा मां पातु सरस्‍वती भगवती नि:शेषजाड्यापहा ।


शुक्‍लां ब्रह्मविचारसारपरमामाद्यांजगद्व्‍यापिनीं ।
वीणापुस्‍तकधारिणीमभयदां जाड्यान्‍धकारापहम् ।


हस्‍तेस्‍फाटिकमालिकांविदधती पद्मासने संस्थितां ।
वन्‍दे तां परमेश्‍वरीं भगवतीं बुद्धिप्रदां शारदाम् ।।


इदानीं किंचित् पुष्‍पं स्‍वीकृत्‍य सरस्‍वती मातु: प्रतिमायां पुष्‍पार्पणं करिष्‍यन्ति, सुगन्‍धवर्तिका च ज्‍वालयिष्‍यन्ति ।
अधुना कक्ष्‍याया: प्रारम्‍भ: कृयते ।।
अद्य परिचयस्‍वीकरणं, परिचयदानं च पठाम: ।।

सर्वेषां कृते स्‍वागतम् - सब का स्‍वागत है ।
मम नाम आनन्‍द: - मेरा नाम आनन्‍द है  ।
भवत: नाम किम् - आपका क्‍या नाम है  (पुरूष) ?

भवत्‍या: नाम किम् - आपका क्‍या नाम है (महिला) ?

मम पितु: नाम श्री अनिरूद्धमुनिपाण्‍डेय: - मेरे पिता का नाम श्री अनिरूद्धमुनि पाण्‍डेय है ।
भवत:/भवत्या: पितु: नाम किम् - आपके पिता का नाम क्‍या है  ?
मम मातु: नाम श्री‍मती इन्‍दुलता पाण्‍डेय - मेरी माँ का नाम श्रीमती इन्‍दुलता पाण्‍डेय है  !
भवत:/भवत्या: मातु: नाम किम् - आपकी माँ का क्‍या नाम है ?
अहं शोधार्थी/विद्यार्थी/गायक:/वादक: - मैं शोधार्थी/विद्यार्थी/गायक/वादक हूँ ।
भवान क: - आप कौन/क्‍या हैं ?
भवती का - आप कौन/क्‍या हैं
मम द्वौ भातरौ स्‍त:/ त्रय: भातर: सन्ति - मेरे दो/तीन भाई हैं ।
भवत:/भवत्या: कति भ्रातर: सन्ति - आपके कितने भाई है ?
मम द्वे भगिन्‍ये/तिस्र: भगिन्‍य: सन्ति - मेरी दो/तीन बहने हैं !
भवत:/भवत्या: कति भगिन्‍य: सन्ति - आपकी कितनी बहने हैं ?

अद्यतन कृते एतावत् एव पर्याप्‍तं, साम्‍प्रतम् अद्यतन गृहकार्यं
भवन्‍त: स्‍व-स्‍व परिचयं लिखित्‍वा मह्यं जालसंदेशं प्रेषयिष्‍यन्ति ।

अग्रिम अभ्‍यासाय भवन्‍त: कियति सज्‍ज: सन्ति इति भवतां जालसंदेशा: टिप्‍पणय: च वदिष्‍यन्ति ।।
शान्तिमन्‍त्रं वदाम:
सर्वे भवन्‍तु सुखिन: सर्वे सन्‍तु निरामय:
सर्वे भद्राणि पश्‍यन्‍तु मा कश्चित् दु:खभाग भवेत् ।।

नमो नम:
जयतु संस्‍कृतम्
 


  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

चिट्ठाजगति संस्‍कृतप्रशिक्षणं प्रारभ्यते ।। भवन्‍त: अपि लाभ: स्‍वीकुर्यु:- द्वितीयभाग:।।




  हिन्‍दी भाषायां पठितुम् अत्र बलाघात: करणीय:

 
           अस्‍तु  मित्राणि यथा अहं निश्‍चयं कृतवान् आसम, भवतां संस्‍कृतकक्ष्‍याया: पाठ्यक्रम: सज्‍जीकृतवान्
किन्‍तु अहं एतस्‍य प्रकाशनं करवाणि तत: पूर्वं किंचित् अवधेयतथ्यानाम् उद्घाटनं कर्तुम् इच्‍छामि ।

            अहं सर्वं लिखानि किन्‍तु भवतां लाभ: न भविष्‍यति यावत् पर्यन्‍तं भवन्‍त: एतानि तथ्‍यानि स्‍वजीवने न आचरिष्‍यन्ति ।।

1- सर्वप्रथमं तु अहं यत् किमपि प्रस्‍तोमि तस्‍य वाचा अभ्‍यास: कुर्यु:, दैनिकजीवने प्रयोगं चापि परमावश्‍यकमस्ति ।
2- अद्य आरभ्‍य एव स्‍वदैनिक व्‍यवहारभाषायां शुद्धहिन्‍दीभाषाया: शब्‍दानां प्रयोगं कुर्म:, आंग्‍लं अधिकाधिकं त्‍यजाम: ।।
3- संस्‍कृतस्‍य शब्‍दकोश:, विशेषकरं दैनिकप्रयोगवस्‍तुनां कृते संस्‍कृतशब्‍दानामेव प्रयोग: ।।
4- सर्वोपयोगी वार्ता, प्रतिदिनं संस्‍कृते किंचित् लेखनं अपि च संस्‍कृतलेखानाम् अध्‍ययनम् ।।

उपरोक्‍तवार्तायांमुपरि अवधानं ददतु, संस्‍कृतभाषाविज्ञ: भवन्‍तु ।।
  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

चिट्ठाजगति संस्‍कृतप्रशिक्षणं प्रारभ्यते ।। भवन्‍त: अपि लाभ: स्‍वीकुर्यु: ।।

।। हिन्‍दी भाषायां पठितुम् अत्र बलाघात: करणीय: ।।
मम सुहृद् मित्राणि
गत दिवसेषु अहं संस्‍कृतभाषाया: प्रसाराय संस्‍कृतप्रशिक्षणं दातुं मम अस्‍य नूतन जालपुटस्‍य निर्माणं कृतवान्
चिन्तितवान् आसम् यत् जनानां रूचि: वर्धिष्‍यते अथ च सम्‍भवत: जना: संस्‍कृतं बोधितुम् अपि इच्‍छाप्रकटनं करिष्‍यन्ति ।
किन्‍तु संस्‍कृतं ज्ञातुं तु इच्‍छा नैव दृष्‍ट: अपितु पठितुमपि रूचि: न दृष्‍यते।
अयि भो: पाठनं तु नास्ति एव, अहं चिन्‍तयामि यत् अत्र जनानां सम्‍भवत: आगमनम् अपि नैव भवति ।
एकदा तु चिन्‍तने आगत: यत् केवलं संस्‍कृते लेखनं एव चलेत्।
यतोहि प्रशिक्षणाय तु न्‍यूनाति न्‍यूनं दश-पंचदश जना: तु भवेयु: एव ।।
किन्‍तु मम एतस्‍य विचारस्‍योपरि मम केचन् भ्रात्रृणां प्रेम बलीयसी अभवत् ।।
मम अस्‍य जालपुटस्‍योपरि आगमनं न्‍यूनजनानाम् एव भवतु किन्‍तु ते सन्ति संस्कृतानुरागिण: ।
 
तेषां श्रद्धा अपि अद्भुता एव ।
अत: अहं तेषां कृते एव संस्‍कृतप्रशिक्षणस्‍य प्रारम्‍भ: करोमि ।
अग्रिम लेखत: संस्‍कृतस्‍य प्रशिक्षणं प्रारभ्यते।

भवन्‍त: सादरम् आमन्त्रिता: सन्ति।
भवतां संस्कृतश्रद्धा चिरकालपर्यन्‍तं यथावत् तिष्‍ठेत् , इति मे शुभाषा ।।


भवदीय: - आनन्‍द:
  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

अद्य आरभ्‍य एव चिट्ठाजगति संस्‍कृतभाषायां टिप्‍पणीलेखनं प्रारम्‍भं कुर्वन्‍तु ।।


।। हिन्‍दी भाषायां पठि‍तुम् अत्र बलाघात: करणीय: ।। 
भवन्‍त: मम एतै: विचारै: पूर्णरूपेण साम्‍यं धृतं स्‍यु: यत् संस्‍कृतभाषा सर्वाषु भाषासु जननी अस्ति ।
चेत् अद्य पर्यन्‍तं वयम् अस्माकं अस्‍या: मातु: अपि मातु: कृते किं कृतवन्‍त: इति विचारणीय: ।
बन्‍धु ।  मातु: अपि मा इति एतदर्थं यत् यदि वयं स्‍वस्‍थानीयां भाषां मा इति संज्ञया विधीये चेत् तस्‍या: अपि जन्‍मदात्री भाषा तु अस्‍माकं पितामही अभवत् एव खलु।
अस्तु तर्हि अहं वदत् आसम् यत् अस्‍माकं मातामह्या: कृते अद्य पर्यन्‍तं वयं किं कृतवन्‍त: किं कदापि चिन्तितम् अस्‍माभि:।।
नैव ।
चेत् अद्य चिन्‍तयाम: ।।
अपितु अहं तु वच्मि यत् न केवलं चिन्‍तयाम: अपितु अद्य आरभ्‍य एव संस्‍कृत भाषायाम् लेखनम् एव प्रारम्‍भं कुर्म: ।।
अलं चिन्‍तनेन , अधिकं न वरं चिट्ठाजगति यत् टिप्‍पणय: कुर्म: केवलं तावत् एव संस्‍कृते लिखाम: चेत् अपि वरम् ।
अत्र केचन् सामान्‍यशब्‍दानां संस्‍कृतानुवाद: ददामि । अधिकतरं वयं टिप्‍पणय: एवम् एव लिखाम: ।
तर्हि साम्‍प्रतं संस्‍कृते एव टिप्‍पणय: प्रारम्‍भं भवेत् ।

शोभनम्/ समीचीनम्/ सुन्‍दरम्/ उत्‍तमम् - बहुत सुन्‍दर, उत्‍तम ।
उत्‍तम: प्रयास: - सुन्‍दर प्रयास
शोभनं काव्‍यम्
- उत्‍तम कविता
शोभना गज्‍जलिका - सुन्‍दर गजल
सुन्‍दरी अभिव्‍यक्ति: - सुन्‍दर भावों की अभिव्‍यक्ति ।
धन्‍यवाद: - धन्‍यवाद
प्रसंशनीय:/ साधुवादार्ह: - प्रसंशा के योग्‍य
उत्‍तमा सूचना - उत्‍तम सूचना
उपयोगी तथ्‍यानि
- उपयोगी सूचना
अवर्णनीयम् - लाजबाब

अद्य आरभ्‍य एव संस्कृत मातु: सेवायां संलग्‍नो भवाम: । यत्र काठिन्‍यम् आगच्‍छति, तत्र भवन्‍त: स्‍व शब्‍दान मह्यम ईमेल माध्‍यमेन प्रेर्षयन्‍तु  अहं तस्‍य संस्कृतानुवाद: प्रस्‍तोमि ।।

संस्कृते लेखनं प्रारम्‍भं कृत्‍वा भारतीय संस्‍कृते: रक्षणाय स्‍व सहयोगं ददतु ।
धन्‍यवादा: भवतां सर्वेषां कृते
भवदीय: - आनन्‍द:
  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

प्रस्‍तुतोमि तद्दृष्‍यं यद्दृष्‍ट्वा सर्वे भारतीया: प्रसन्‍तामनुभवेयु: ।।

हिन्‍दी भाषायां पठितुम् अत्र बलाघात: करणीय:

                  प्रस्‍तुतोमि तत् दृष्‍यं यद्दृष्‍ट्वा सर्वे भारतीया: प्रसन्‍नतामनुभविष्‍यन्ति । भवन्‍त: चिन्‍तयन् सन्ति यत् तावत अहं किं दर्शयितुम् इच्‍छामि ।  स्‍वयमेव पश्‍यन्‍तु ।





अस्ति एतत् दृष्‍यं लखनउनगरस्‍य, निरालानगरक्षेत्रस्‍य शिशुमन्दिरे आयोजितस्‍य 10 दिवसीयसंस्‍कृतआवासीयप्रशिक्षणशिविररस्‍य , यत्र सम्‍भवत: 250 प्रशिक्षार्थय: 10 दिवसपर्यन्‍तं  संस्‍कृतसम्‍भाषणस्‍य शिक्षां गृहीतवन्‍त:।  
 शिविरआयोजनस्‍य नवमे दिने नगरभ्रमणम् आयोजितम् , सरस्‍वतीशिशुमन्दिरत: श्रीरामकृष्‍णमठम् । वदतु संस्‍कृतम्, जयतु भारतम् । जयतु जयतु संस्कृत भाषा, वदतु वदतु संस्‍कृतभाषा । ग्रामे ग्रामे नगरे नगरे संस्कृत भाषा इति उद्घोषात् सम्‍पूर्ण विश्‍व जनु गुंजायमान: आसीत् ।

 शिविरायोजनस्‍य दशमे दिने प्रात: 3वादने भारतमातु:  मानचित्रे सर्वे छात्रा: शिक्षका: च पुष्‍पार्पणं कृतवन्‍त: । भारतमातु: मानचित्रं  दीपै: सज्जितं कृतम् ।  भवन्‍त: अस्मिन्  चित्रे भारतमातु: पवित्रविग्रह: द्रष्‍टुं शक्‍नुवन्ति ।





सार्धं भोजनं कुर्वन्‍त: छात्रा:।



अनेन प्रकारेण एतत् 10 दिवसस्‍य संस्‍कृतप्रशिक्षणशिविरं सुन्‍दरतया सफलतया च समाप्‍तम् अभवत् । अस्‍य शिविरस्‍य प्रथमे दिवसे यत्र कस्‍यचित् अपि मुखात् सम्‍यकतया संस्‍कृतस्‍य एक: शब्‍द: अपि न आगच्‍छत् आसीत तत्रैव समापनकार्यक्रमे प्राय: सर्वे प्रशिक्षार्थिन: संस्‍कृते एव स्‍वविचारान् प्रकटितवन्‍त: । अनेन प्रकारेण शिविरायोजनं सर्वथा सफलं आसीत् , अस्‍य प्रमाणस्‍वरूपं ते प्रशिक्षार्थिन: सन्ति ये अत्र प्राँगणे विभिन्‍नप्रकारेण सोत्‍साहं संस्‍कृताभ्‍यास कुर्वन्‍त: सन्ति । 
अत्र केचन जालपुटसंकेतान् दीयते यत्र  बलाघातं कृत्‍वा भवन्‍त: तानि चलचित्राणि  द्रष्‍टुं शक्‍नुवन्ति येषु संस्‍कृताभ्‍यासे रता: सन्ति प्रशिक्षार्थिन:। 
।। अभ्‍यासं कुर्वन्‍त: प्रशिक्षार्थिन: ।।
।। उच्‍चै: स्‍वरै: संस्‍कृतयात्रायां उद्घोषं कुर्वन्‍त: विद्यार्थिन: ।।
।। कार्यक्रमस्‍य समापनं भारतमातु: चरणयो: पुष्‍पार्चनं च ।।

भवतां विचाराणां स्‍वागतमस्ति अत्र, मम उत्‍साहवर्धनाय ।।
  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS