Pages

शरीरस्‍य अंगानि ।

 

केश: - बाल
कपाल: - खोपडी
सिरम् - सिर
ललाटम् - मस्‍तक
भ्रू - भौंह
पक्ष्‍म: - पलक
कनीनिका - पुतली
नयनम् - आँख
नासिका - नाक
स्‍मश्रु: - मूँछ, दाढी
ओष्‍ठ: - ओंठ
अधरम् - नीचे का ओंठ
कपोलम् - गाल
जिह्वा - जीभ
दन्‍ता: - दाँत
कंठ: - गला
वक्षस्‍थलम् - सीना, छाती
हस्‍त: - हाँथ
अंगुल्‍य: - अंगुलियाँ
नखा: - नाखून
उदरम् - पेट
पाद: - पैर
जानु: - घुटना
अंगुष्‍ठ: - अंगूठा

क्रमश:
  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

संस्‍कृतप्रशिक्षणकक्ष्‍या -षष्‍ठ अभ्‍यास:


हिन्‍दी भाषाया पठितुम् अत्र बलाघात: करणीय:

षष्‍ठ अभ्‍यास: प्रकाश्‍यते ।


प्रार्थनां कुर्म:

पठामि संस्‍कृतं नित्‍यं वदामि संस्‍कृतं सदा
ध्‍यायामि संस्‍कृतं सम्‍यक वन्‍दे संस्‍कृतमातरम् ।

संस्‍कृतस्‍य प्रसाराय नैजं सर्वं ददाम्‍यहम्
संस्‍कृतस्‍य सदा भक्‍तौ वन्‍दे संस्‍कृतमातरम् ।

संस्‍कृतस्‍य कृते जीवन संस्‍कृतस्‍य कृते यजन
आत्‍मानमाहुतं मन्‍ये वन्‍दे संस्‍कृतमातरम् ।

पूर्वतनपाठ्यबिन्‍दूनाम् अभ्‍यासं कुर्म: ।


एष: राम: ।
एषा लेखनी ।
राम: लेखनीं स्‍वीकरोति ।

स: कृष्‍ण:
तत् कंचुकम् ।
कृष्‍ण: कंचुकम् धरति ।

स: बालक: ।
तत् कन्‍दुकम् ।
बालक: कन्‍दुकं क्षिपति ।

लेखनीम् - लेखनी को , कंचुकम् - कुरते को, कन्‍दुकम् - गेंद को ।

एषा रमा ।
एष: चसक: ।
रमा चसकं स्‍वीकरोति ।

एषा धेनु: ।
धेनु: दुग्‍धं यच्‍छति ।

एष: अश्‍व: ।
एतत् तृणं ।
अश्‍व: तृणं खादति ।

चसकम् - गिलास को, दुग्‍धम् - दूध को, तृणम् - घास को ।

अग्रे चलाम:

राम: पिबति - राम पीता है
राम: जलं पिबति - राम जल पीता है
राम: चसकेन जलं पिबति - राम ग्‍लास से जल पीता है ।

सीता खादति - सीता खाती है
सीता भोजनं करोति - सीता भोजन करती है
सीता चमसेन भोजनं करोति - सीता चम्‍मच से भोजनं करोति ।

आनन्‍द: स्‍मरति - आनन्‍द याद करता है
आनन्‍द: श्‍लोकं स्‍मरति - आनन्‍द श्‍लोक याद करता है
आनन्‍द: पुस्‍तकेन श्‍लोकं स्‍म‍रति - आनन्‍द पुस्‍तक से श्‍लोक याद करता है ।

इत्‍येतावत् अलम्

गृहकार्यं

1- राम बसयान से विद्यालय जाता है ।
2- राधा चलयंत्र से बात करती है ।


शान्तिमन्‍त्रं वदाम:

सर्वे भवन्‍तु सुखिन: सर्वे सन्‍तु निरामय:
सर्वे भद्राणि पश्‍यन्‍तु मा कश्चित् दु:खभाग भवेत् ।।

नमो नम:

भवदीय: - आनन्‍द:
  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

स्‍वागतं व्‍याहरामि चिट्ठासंग्राहक हमारीवाणीजालपृष्‍ठस्‍य कृते ।



    जालपृष्‍ठजगति नूतनजालपृष्‍ठसंग्राहकस्‍य हमारीवाणीजालपृष्‍ठस्‍य अवतार: जात: ।
इत: पूर्वं एवं विधा केवलं ब्‍लागवाणी एव आसीत् । सोपि गता , अत: सम्‍प्रति तु केवलं चिट्ठाजगत एव रणपरिसरे आसीत् ।
एतदपि किंचित् असम्यक एव आसीत् यतोहि अत्र केवलं अस्‍माकं लेख: दश-पंचदश निमेष यावत् एव तिस्‍ठति स्‍म ।
किन्‍तु इदानीं हमारीवाणी इति नामक: एक: नूतन जालपृष्‍ठसंग्राहक: जालपृष्‍ठजगति आगत: अस्ति ।

अस्मिन् जालपृष्‍ठे ता:  सम्‍पूर्ण व्‍यवस्‍था: व्‍यवस्‍था: सन्ति या: ब्‍लागवाण्‍याम् आसन् ।
अत: सम्‍प्रति पुन: लेखानां दर्शनं तावत् एव सुलभं भविष्‍यति यावत् पूर्वम् आसीत्
आगम्‍यताम्
स्‍वागतं व्‍याहराम: अस्‍य नूतन पृष्‍ठसंग्राहकस्‍य ।

अत्र बलाघात: कृत्‍वा हमारीवाणी पृष्‍ठसंग्राहके स्‍व पंजीकरणं कारयन्‍तु ।

 हमारीवाणी

धन्‍यवादा:
  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

संस्‍कृतप्रशिक्षणकक्ष्‍या - पंचम: अभ्‍यास:

हिन्‍दी भाषायां पठितुम् अत्र बलाघात: करणीय:
पंचम: अभ्‍यास: प्रकाश्‍यते ।

प्रार्थनां कुर्म:

पठामि संस्‍कृतं नित्‍यं वदामि संस्‍कृतं सदा
ध्‍यायामि संस्‍कृतं सम्‍यक वन्‍दे संस्‍कृतमातरम् ।

संस्‍कृतस्‍य प्रसाराय नैजं सर्वं ददाम्‍यहम्
संस्‍कृतस्‍य सदा भक्‍तौ वन्‍दे संस्‍कृतमातरम् ।

संस्‍कृतस्‍य कृते जीवन संस्‍कृतस्‍य कृते यजन
आत्‍मानमाहुतं मन्‍ये वन्‍दे संस्‍कृतमातरम् ।

पूर्वतनपाठ्यबिन्‍दूनाम् अभ्‍यासं कुर्म: ।



एषा लेखनी
एषा बालकस्‍य लेखनी ।

एष चसक:
एष रामस्‍य चसक: ।

एतत् स्‍यन्‍दनम् ।
एतत् राज्ञ: स्‍यन्‍दनम् ।

एषा अंकनी
एषा बालिकाया: अंकनी ।

एष: स्‍यूत:
एष: रमाया: स्‍यूत:।

एतत् फलम् ।
एतत् सीताया: फलम् ।


सम्‍प्रति अग्रे चलाम:


एष: राम: - यह राम है
एषा लेखनी - यह लेखनी है
राम: लेखनीं स्‍वीकरोति - राम लेखनी लेता है ।

स: कृष्‍ण: - वह कृष्‍ण है
तत् कंचुकम् - वह कुरता है ।
कृष्‍ण: कंचुकम् धरति - कृष्‍ण कुरता धारण करता है ।

स: बालक: - वह बालक है ।
तत् कन्‍दुकम् - वह गेंद है ।
बालक: कन्‍दुकं क्षिपति - बालक गेंद फेंकता है ।

लेखनीम् - लेखनी को , कंचुकम् - कुरते को, कन्‍दुकम् - गेंद को ।

एषा रमा - यह रमा है
एष: चसक: - यह ग्‍लास है ।
रमा चसकं स्‍वीकरोति - रमा गिलास लेती है ।

एषा धेनु: - यह गाय है ।
धेनु: दुग्‍धं यच्‍छति - गाय दूध देती है ।

एष: अश्‍व: - यह घोडा है
एतत् तृणं - यह घास है
अश्‍व: तृणं खादति - घोडा घास खाता है ।

चसकम् - गिलास को, दुग्‍धम् - दूध को, तृणम् - घास को ।

सम्‍प्रति गृहकार्यम्

अद्य कानिचन् वाक्‍यानि दीयन्‍ते, तेषां संस्‍कृते अनुवाद: करणीय: ।

1- आनन्‍द जल पीता है ।
2- राधा फल खाती है ।
3- कृष्‍ण घर जाता है ।

इत्‍येतावत् अलम्

शान्तिमन्‍त्रं वदाम:

सर्वे भवन्‍तु सुखिन: सर्वे सन्‍तु निरामय:
सर्वे भद्राणि पश्‍यन्‍तु मा कश्चित् दु:खभाग भवेत् ।।

नमो नम:

भवदीय: - आनन्‍द:
  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

संस्‍कृतप्रशिक्षणकक्ष्‍या - चतुर्थ अध्‍याय:।।

 हिन्‍दी भाषायां पठितुम् अत्र बलाघात: करणीय:

अद्य सहर्षं चतुर्थ: अभ्‍यास: प्रकाश्‍यते ।


प्रार्थनां कुर्म:

पठामि संस्‍कृतं नित्‍यं वदामि संस्‍कृतं सदा
ध्‍यायामि संस्‍कृतं सम्‍यक वन्‍दे संस्‍कृतमातरम् ।

संस्‍कृतस्‍य प्रसाराय नैजं सर्वं ददाम्‍यहम्
संस्‍कृतस्‍य सदा भक्‍तौ वन्‍दे संस्‍कृतमातरम् ।

संस्‍कृतस्‍य कृते जीवन संस्‍कृतस्‍य कृते यजन
आत्‍मानमाहुतं मन्‍ये वन्‍दे संस्‍कृतमातरम् ।

पूर्वतनपाठ्यबिन्‍दूनाम् अभ्‍यास: करणीय: ।

स: बालक: ।
स: क: ?
क: स: ?(पुलिंग)

सा बालिका ।
सा का/ का सा ?(स्‍त्रीलिंग)

तत् व्‍यजनम् ।
तत् किम्/किम् तत्  (नपुंसकलिंग)

एष: बालक:।
एष: क:/ क: एष: ? (पु0)

एषा बालिका ।
एषा का/ का एषा ? (स्‍त्री0)

एतत् व्‍यजनम् ।
एतत् किम्/ किम् एतत् ? (नपु0)

सम्‍प्रति अग्रे चलाम:

एषा लेखनी - यह लेखनी है
एषा बालकस्‍य लेखनी - यह बालक की लेखनी है ।

एष चसक: - यह गिलास है 
एष रामस्‍य चसक: - यह राम का ग्‍लास है ।

एतत् स्‍यन्‍दनम् - यह रथ है ।
एतत् राज्ञ: स्‍यन्‍दनम् - यह राजा का रथ है ।

एषा अंकनी - यह पेंसिल है
एषा बालिकाया: अंकनी - यह बालिका की पेंसिल है ।

एष: स्‍यूत: - यह बैग है 
एष: रमाया: स्‍यूत: - यह रमा का बैग है ।

एतत् फलम् - यह फल है 
एतत् सीताया: फलम् - यह सीता का फल है ।


अद्यतन अलं
गृहकार्यं तद् वत् एव

शान्तिमन्‍त्रं वदाम:

सर्वे भवन्‍तु सुखिन: सर्वे सन्‍तु निरामय:
सर्वे भद्राणि पश्‍यन्‍तु मा कश्चित् दु:खभाग भवेत् ।।


नमो नम:

भवदीय: - आनन्‍द: 
  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

शब्‍दकोष:



अद्य केचन् शब्‍दा: दीयन्‍ते ये अस्‍माकं प्रारम्भिक लेखानां लेखनार्थं आवश्‍यका: सन्ति ।

अहं - मैं
भवान- आप (पुलिंग)
भवती - आप (स्‍त्रीलिंग)
स: - वह (पु0)
सा - वह (स्‍त्री0)
ते - वे (पु0)
ता: - वे (स्‍त्री0)
भवन्‍त: - आपलोग (पु0)
भवत्‍य: - आपलोग (स्‍त्री0)
मम - मेरा
भवत: - आपका (पु0)
भवत्‍य: - आपका (स्‍त्री0)
तस्‍य - उसका (पु0)
तस्‍या: - उसका (स्‍त्री0)
कस्‍य/कस्‍या: - किसका (पु0/स्‍त्री0)
सर्वेषां/सर्वाषाम् - सबका (पु0/स्‍त्री0)
अत्र - यहाँ
तत्र - वहाँ
कुत्र - कहाँ
यत्र - जहाँ
सर्वत्र - सभी जगह
अन्‍यत्र - कहीं दूसरी जगह
एकत्र - एक जगह

भोजनं - खाना
जलं - पानी
ओदनं - भात
सूप: - दाल
शाकं - सब्‍जी
रोटिका - रोटी
उपसेचनं - चटनी
स्‍थालिका  - थाली
कसोरिका - कटोरी
चसक: - गिलास
कंस: - लोटा

अद्यतनं अलम्
इदानीं मनसि इतोपि न आयाति यत् किं दातव्‍यम् अत्र
भवन्‍त: लेखनसमये क्लिष्‍टशब्दानां संकलनं कृत्‍वा जालसंदेशमाध्‍यमेन प्रक्ष्‍यन्ति चेत् मम अपि संज्ञाने बहव: शब्‍दा: आगमिष्‍यति ।
भवताम् अपि लाभाय एव ।

भवदीय: - आनन्‍द:

  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

संस्‍कृतप्रशिक्षणकक्ष्‍या - तृतीय: अभ्‍यास:


हिन्‍दीभाषायां पठितुम् अत्र बलाघात: करणीय:

    सर्वेषां कृते नमो नम:
अद्य वयं दूरस्‍थ, निकटस्‍थ च वस्‍तूनां कृते सम्‍बोधनं पठाम: ।

सर्वप्रथमं प्रार्थनां कुर्म: ।

पठामि संस्‍कृतं नित्‍यं वदामि संस्‍कृतं सदा
ध्‍यायामि संस्‍कृतं सम्‍यक वन्‍दे संस्‍कृतमातरम् ।

संस्‍कृतस्‍य प्रसाराय नैजं सर्वं ददाम्‍यहम्
संस्‍कृतस्‍य सदा भक्‍तौ वन्‍दे संस्‍कृतमातरम् ।

संस्‍कृतस्‍य कृते जीवन संस्‍कृतस्‍य कृते यजन
आत्‍मानमाहुतं मन्‍ये वन्‍दे संस्‍कृतमातरम् ।

इदानीं पूर्वतन् पाठ्यबिन्‍दूनां पुनराभ्‍यासं कुर्म:।।

मम ग्रामस्‍य नाम ईशपुर अस्ति ।
भवत:/भवत्‍या: ग्रामस्‍य नाम
--------- ?

अहं फैजाबाद नगरत: अस्मि ।
भवान/भवती --------- नगरत: अस्ति ?

मम प्रदेशस्‍य नाम उत्‍तरप्रदेश: - ।
भवत:/भवत्‍या: प्रदेशस्‍य नाम
--------- ?

मम देशस्‍य नाम भारतदेश: ।
भवत:/भवत्‍या: देशस्‍य नाम
---------?

अहं संस्‍कृतभारती संस्‍थायाँ कार्यं करोमि ।
भवान/भवती
--------- ?

मम पिता वित्‍तकोषस्‍य प्रबन्‍धक: अस्ति

भवत: पिता
--------- ?
अथवा
भवत: पितु: व्‍यवसाय:
--------- ?

मम माता गृहणी अस्ति ।
भवत: मातु: व्‍यवसाय:
--------- ?

मम पत्र संकेत: (ईशपुर, महबूबगंज, जिल्‍ला- फैजाबाद) इति अस्ति

भवत:/भवत्‍या: पत्र संकेत:
--------- ?

मम जालपुटसंकेत: pandey.aaanand@gmail.com अस्ति 

भवत:/भवत्या: जालपुटसंकेत:
--------- ?

मम जालपृष्‍ठसंकेत: http://sanskrit-jeevan.blogspot.com/ अस्ति 

भवत: जालपृष्‍ठसंकेत:
--------- ?

मम चलभाषसंख्‍या 9721519904 अस्ति

भवत:/भवत्‍या: चलभाषसंख्‍या --------- ?

इदानीं अग्रे सराम:

स: बालक: - वह बालक है ।
स: क: - वह क्या/कौन है
?
क: स: - वह क्‍या/कौन है
?(पुलिंग)

सा बालिका - वह लडकी है ।
सा का/ का सा - वह क्या/कौन है
?(स्‍त्रीलिंग)

तत् व्‍यजनम् - वह पंखा है ।
तत् किम्/किम् तत् - वह क्या/कौन है
? (नपुंसकलिंग)

एष: बालक: - यह बालक है ।
एष: क:/ क: एष: -यह कौन/क्‍या है
? (पु0)

एषा बालिका - यह लडकी है ।
एषा का/ का एषा - यह कौन/क्‍या है
? (स्‍त्री0)

एतत् व्‍यजनम् - यह पंखा है ।
एतत् किम्/ किम् एतत् - यह कौन/क्‍या है
? (नपु0)

अद्यतनं अलं ।
सम्‍प्रति गृहकार्यं
अ़द्यतनं पाठ्यबिन्‍दूनां एकं अभ्‍यासं मह्यम जालसदेशद्वारा प्रेर्षयन्‍तु ।।

शान्तिमन्‍त्रं वदाम:
सर्वे भवन्‍तु सुखिन: सर्वे सन्‍तु निरामय:
सर्वे भद्राणि पश्‍यन्‍तु मा कश्चित् दु:खभाग भवेत् ।।


नमो नम:
  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

।। संस्‍कृत-प्रशिक्षणकक्ष्‍या - द्वितीय: अभ्‍यास: ।।


हिन्‍दी भाषायां पठितुम् अत्र बलाघात: करणीय:

स्‍वागतं भवतां संस्‍कृतप्रशिक्षणकक्ष्‍याया:  द्वितीयअंके

अद्यापि वयं परिचयं स्‍वीकर्तुमेव अवगच्‍छाम: ।

सर्वप्रथमं प्रार्थनां कुर्म: ।
हस्‍तौ योजयाम:।
वदाम: --

पठामि संस्‍कृतं नित्‍यं वदामि संस्‍कृतं सदा
ध्‍यायामि संस्‍कृतं सम्‍यक वन्‍दे संस्‍कृतमातरम् ।

संस्‍कृतस्‍य प्रसाराय नैजं सर्वं ददाम्‍यहम्
संस्‍कृतस्‍य सदा भक्‍तौ वन्‍दे संस्‍कृतमातरम् ।

संस्‍कृतस्‍य कृते जीवन संस्‍कृतस्‍य कृते यजन
आत्‍मानमाहुतं मन्‍ये वन्‍दे संस्‍कृतमातरम् ।

सम्‍प्रति सर्वप्रथमं पूर्वतनपाठ्यबिन्‍दूनां पुनरभ्‍यासं कुर्म: ।

सर्वेषां कृते स्‍वागतम् -
मम नाम -
भवत:/भवत्या: नाम ?
मम पितु: नाम -
भवत:/भवत्‍या: पितु: नाम ?
मम मातु: नाम -
भवत:/भवत्‍या: मातु: नाम ?
मम ----------- भ्रातर:

भवत:/भवत्‍य: कति भ्रातर: ?
मम ----------- भगिन्‍य: 

भवत:/भवत्‍य: कति भगिन्‍य:  ?
अहं ------- (व्‍यवसाय: )
भवान क:  ?
भवती का ?

उपर्युक्‍तपाठ्यबिन्‍दूनाम् अभ्‍यासं लिखित्‍वा कुर्म: ।
स्‍वमित्राणि स्‍वपरिचयं जालसंदेशमाध्‍यमेन प्रेर्षयाम: ।

अग्रे सराम: ।----------

मम ग्रामस्‍य नाम ईशपुर अस्ति - मेरे गाँव का नाम ईशपुर है ।
भवत:/भवत्‍या: ग्रामस्‍य नाम किम् - आपके गाँव का क्‍या नाम है ?

अहं फैजाबाद नगरत: अस्मि - मैं फैजाबाद शहर से हूँ ।
भवान/भवती कुत: - आप कहाँ से हैं  ?

मम प्रदेशस्‍य नाम उत्‍तरप्रदेश: - मेरे प्रदेश का नाम उत्‍तर प्रदेश है  ।
भवत:/भवत्‍या: प्रदेशस्‍य नाम किम् - आपके प्रदेश का नाम क्‍या है ?

मम देशस्‍य नाम भारतदेश: - मेरे देश का नाम भारत है ।
भवत:/भवत्‍या: देशस्‍य नाम किम् - आपके देश का क्‍या नाम है ?

अहं संस्‍कृतभारती संस्‍थायाँ कार्यं करोमि - मैं संस्‍कृतभारती संस्‍था में काम करता हूँ ।
भवान/भवती कुत्र कार्यं करोति - आप कहाँ कार्य करते हैं  ?

मम पिता वित्‍तकोषस्‍य प्रबन्‍धक: अस्ति - मेरे पिताजी बैंक मैनेजर हैं

भवत: पिता किं करोति - आपके पिता जी क्या करते हैं  ?
अथवा
भवत: पितु: व्‍यवसाय: क: - आपके पिता का व्‍यवसाय क्‍या है ?

मम माता गृहणी अस्ति - मेरी माँ गृहणी (हाउस वाइफ) हैं ।
भवत: मातु: व्‍यवसाय: क: - आपकी माँ क्‍या करती हैं ?

मम पत्र संकेत: (ईशपुर, महबूबगंज, जिल्‍ला- फैजाबाद) इति अस्ति - मेरा पता (ईशपुर, महबूबगंज, जिला- फैजाबाद) है

भवत:/भवत्‍या: पत्र संकेत: क: - आपका पता क्या है  ?

मम जालपुटसंकेत: pandey.aaanand@gmail.com अस्ति - मेरा ईमेल आईडी
pandey.aaanand@gmail.com  है 
भवत:/भवत्या: जालपुटसंकेत: क: - आपका ईमेल आईडी क्‍या है ?

मम जालपृष्‍ठसंकेत: http://sanskrit-jeevan.blogspot.com/ अस्ति मेरा वेबसाईट/ब्‍लाग आईडी http://sanskrit-jeevan.blogspot.com/ है 

भवत: जालपृष्‍ठसंकेत: क: - आपका वेबसाईट/ब्‍लाग आईडी क्‍या है ?

मम चलभाषसंख्‍या 9721519904 अस्ति - मेरा मोबाईल नम्‍बर 9721519904 है

भवत:/भवत्‍या: चलभाषसंख्‍या का - आपका मोबाईल नम्‍बर क्‍या है  ?

अद्यतनीयं अलं ।
अद्यतनं गृहकार्यं -----------
भवतां कृते मम एकं नम्रनिवेदनं अस्ति, कृपया एतेषां बिन्‍दूनां लिखित्‍वा अभ्‍यासं कुर्वन्‍तु ।

शान्तिमंत्रं वदाम:
सर्वे भवन्‍तु सुखिन: सर्वे सन्‍तु निरामय:
सर्वे भद्राणि पश्‍यन्‍तु मा कश्चित् दु:खभाग भवेत् ।।

नमो नम:
जयतु संस्‍कृतम्


भवदीय: - आनन्‍द:

  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS