Pages

संस्‍कृतलेखनप्रशिक्षणकक्ष्‍या - लिंग-वचन प्रकरणम्


अद्य संस्‍कृतभाषायां लेखनाय यत् द्वितीयस्‍तरे सर्वाधिकमहत्‍वपूर्णं प्रकरणमस्ति तदस्ति लिंग-वचन प्रकरणम् ।
अत: अत्र लिंग-वचनयो: प्रस्‍तुति: क्रियते ।
एतयो: सह् एतेषां प्रयोग: कथं क्रियते एतदपि अत्र संक्षेपेण दीयते इति ।

लिंगानि त्रीणि भवन्ति 

पुलिंगम् स्‍त्रीलिंगम् नपुंसकलिंगम्

उदाहरणम् -
 राम: , रमा , फलम् 

वचनानि अपि त्रीणि एव भवन्ति

एकवचनम् द्विवचनम् बहुवचनम्
राम: रामौ रामा:
रमा रमे रमा:
फलम् फले फलानि

अत्र राम: (पुलिंगम्) एकवचनमस्ति, रामौ (पुलिंगम्) द्विवचनमस्ति अपि च रामा: (पुलिंगम्) बहुवचनमस्ति 

रमा (स्‍त्रीलिंगम्) एकवचनमस्ति , रमे (स्‍त्रीलिंगम्) द्विवचनमस्ति अपि च रमा: (स्‍त्रीलिंगम्) बहुवचनमस्ति

अस्मिन क्रमे एव

फलं (नपुंसकलिंगम्) एकवचनम् , फले (नपुंसकलिंगम्) द्विवचनमस्ति अपि च फलानि (नपुंसकलिंगम्) बहुवचनमस्ति ।।

वाक्यप्रयोगसमये यत् लिंगं यत् वचनं या च विभक्ति: विशेषणस्‍य भवति तद् लिंगं तद् वचनं सा च विभक्ति: विशेष्‍यस्‍य अपि भवति ।

यथा -
राम: उत्‍तमेन मित्रेण सह् विद्यालयं गच्‍छति

अत्र 'राम:' एकवचने अस्ति, तदनुसारमेव 'मित्रेण' अपि तृतीया एकवचनम् अस्ति अपि च मित्रस्‍य विशेषणं 'उत्‍तमेन' अपि तृतीया एकवचनमेव अस्ति ।

अग्रिम कक्ष्‍यायां वयं वचन-विभक्‍तीनां अध्‍ययनं करिष्‍याम:

अद्यतनं अलम्

जयतु संस्‍कृतम्

भवदीय: - आनन्‍द:
  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

संस्‍कृतलेखनप्रशिक्षण्‍कक्ष्‍या - कारकविभक्तिप्रकरणम्



स्‍वागतमस्ति भवतां सर्वेषाम् संस्‍कृतलेखनप्रशिक्षणस्‍य प्रथमकक्ष्‍यायाम् ।
सर्वप्रथमं प्रार्थनां कुर्म:

पठामि संस्‍कृतं नित्‍य वदामि संस्‍कृतं सदा
ध्‍यायामि संस्‍कृतं सम्‍यक वन्‍दे संस्‍कृतमातरम्

संस्‍कृतस्‍य प्रसाराय नैजं सर्वं ददाम्‍यहं
संस्‍कृतस्‍य सदा भक्‍तौ वन्‍दे संस्‍कृतमातरम्

संस्‍कृतस्‍य कृते जीवन संस्‍कृतस्‍य कृते यजन
आत्मानमाहुतं मन्‍ये वन्‍दे संस्‍कृतमातरम् ।।

अद्य आरभ्‍य वयं प्रकृष्‍ट रूपेण संस्‍कृतस्‍य लेखनस्‍य प्रशिक्षणं स्‍वीकुर्म:
वयं जानिम: यत् संस्‍कृतभाषा एका वैज्ञानिकी भाषा अस्ति ।  अत्र तदेव लिख्‍यते यत् पठ्यते अपि च तदेव पठ्यते यत् लिख्‍यते ।
अत: अद्य आरभ्‍य वयं एतस्‍या: वैज्ञानिकभाषाया: सम्‍यक लेखनं अवगच्‍छाम: ।

भवतां सर्वेषां कृते स्‍वातन्‍त्रं भविष्‍यति किमपि प्रष्‍टुम्, वक्‍तुं, वैचारिकसाहाय्यं कर्तुम् अपि च भाषागतसाहाय्यं कर्तुमपि ।
भवतां टिप्‍पणय: स्वागतार्ह: सन्ति ।

अथ प्रथमो अभ्‍यास: 

 
कारक, विभक्ति प्रकरणम्


विभक्तय: - कारकाणि - चिह्नानि



प्रथमा - कर्ता - ने
द्वितीया - कर्मं - को
तृतीया - करणं - के द्वारा
चतुर्थी - सम्‍प्रदानं - के लिये
पंचमी - अपादानं - से
षष्‍ठी - सम्‍बन्‍ध:* - का/की/के
सप्‍तमी - अधिकरण - में/पर
अष्‍टमी** - सम्‍बोधनं*** - हे/अरे

* सम्‍बन्‍ध: कारकं नैव भवति ।
** अष्‍टमी विभक्ति: नैव भवति ।
*** सम्‍बोधनं अपि कारकं नैव भवति ।

अत्र कानिचन् अवधेयानि सन्ति यत् क्रमश: दीयते ।
1- कारकाणि षट् एव भवन्ति ।
2- सम्‍बन्‍ध: कारकं न भवति ।
3- विभक्तय: सप्त भवन्ति ।
4- वाक्‍यनिर्माणसमये कारकविभक्‍तीनां सम्‍यक अवधानं देयं भवति ।
5- शब्‍दरूपाणां धातुरूपाणां च सम्यक प्रयोग: यथालिंगं भवेत् ।

अद्यतन गृहकार्यं
सम्‍यकतया कारकविभक्‍तीनां स्‍मरणं चिन्‍है: सह् करणीयम् अस्ति ।

शान्तिमन्‍त्रं वदाम: -
सर्वे भवन्‍तु सुखिन: सर्वे सन्‍तु निरामय:
सर्वे भद्राणि पश्‍यन्‍तु मा कश्चित् दु:खभाग भवेत् ।।

जयतु संस्‍कृतम्

भवदीय: आनन्‍द:


  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

संस्‍कृतप्रशिक्षणकक्ष्‍या - दशमो अभ्‍यास: ।


प्रार्थनां कुर्म:

पठामि संस्‍कृतं नित्‍यं वदामि संस्‍कृतं सदा
ध्‍यायामि संस्‍कृतं सम्‍यक वन्‍दे संस्‍कृतमातरम् ।

संस्‍कृतस्‍य प्रसाराय नैजं सर्वं ददाम्‍यहम्
संस्‍कृतस्‍य सदा भक्‍तौ वन्‍दे संस्‍कृतमातरम् ।

संस्‍कृतस्‍य कृते जीवन संस्‍कृतस्‍य कृते यजन
आत्‍मानमाहुतं मन्‍ये वन्‍दे संस्‍कृतमातरम् ।


पूर्वतनपाठ्यबिन्‍दूनाम् अभ्‍यासं कुर्म: ।

एष: राम: 
एष: दशरथ: ।
राम: दशरथस्‍य पुत्र: ।

एषा लेखनी ।
एष: बालक: ।
एषा बालकस्‍य लेखनी ।

एतत् कमलपुष्‍पं ।
एतत् पत्रम्  ।
एतत् कमलपुष्‍पस्‍य पत्रम् ।

अग्रे चलाम:

एष: शिशु: - यह शिशु है ।
एष: गर्त: - यह गड्ढा है ।
शिशु: गर्ते प‍तति - शिशु गड्ढे में गिरता है ।

एतानि वस्‍तूनि - ये वस्‍तुएँ हैं ।
एष: स्‍यूत: - यह झोला है ।
वस्‍तूनि स्‍यूते अस्ति - वस्‍तुएँ झोले में हैं ।

स: आनन्‍द: - वह आनन्‍द है ।
एष: प्रकोष्‍ठ: - यह कमरा है ।
आनन्‍द: प्रकोष्‍ठे वसति - आनन्‍द कमरे में रहता है ।

इत्‍येतावत् अलम्

गृहकार्यं


  शान्तिमन्‍त्रं वदाम:


सर्वे भवन्‍तु सुखिन: सर्वे सन्‍तु निरामय:
सर्वे भद्राणि पश्‍यन्‍तु मा कश्चित् दु:खभाग भवेत् ।।


नमो नम:

भवदीय: - आनन्‍द:
  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

त्वत्सम्मुखे उपस्थितोस्मि

इति मम परममित्र-आनन्दपांडेयस्य अनुग्रह यत् अहं त्वत्सम्मुखे उपस्थितोस्मि ।
एकदा महाज्ञानसम्पन्न: आदि शंकराचार्य महाभागः अकथयत् ज्ञानम तत् भवन्‍त: विज्ञ-पुरुषा: जानन्ति न सन्देहमस्ति, न जानामि योगं, जपं नैव पूजा... ।
अहमपि संस्कृतभाषायां लेखनं न जानामि, इति सत्यम् इश्वरमेव।
पूर्वजन्मसंस्कारवशात् कतिपय वाक्यानि प्रादुर्भवन्ति मम हृदयगुहायाम् , किंतु जानाम्यहम यत् अभ्यासं  परमपथम् ।
भवतां आशीर्वचनम् इच्छामि इति ।

.
  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

पुनर्धनाढ्यः पुनरेव भोगी !! 


सुपात्र दानाच्च भवेध्दनाढ्यो,
धनप्रभावेण करोति पुण्यम !
पुण्यप्रभावात्सुर लोकवासी,
पुनर्धनाढ्यः पुनरेव भोगी !!





  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

बाह्यक्षणेन भवतीति विचित्रमेतत !!

तानिंद्रियाणि बिकलानि तदेव नाम,
सा बुद्धिर्प्रतिहता वचनं तदेव !
अर्थोष्मणा विरहितः पुरुषः सः एव,
बाह्यक्षणेन भवतीति विचित्रमेतत !!
  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

स्‍वतन्‍त्रता दिवसस्‍य हार्दिक शुभकामना: ।



अद्य अस्माकं स्‍वतन्‍त्रता दिवस: अस्ति । 1947 तमे वर्षे 15 अगस्‍त दिनांके एव अस्‍माकं देश: स्‍वातन्‍त्र्यं प्राप्‍तवान ।
अत: एष: दिवस: अस्‍माकं कृते सर्वदा महान दिवस: भवति ।
आगम्‍यतां अस्‍माकं शहीदजनानां स्‍मरणं कुर्म: ।

जय हिन्‍द
  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

संस्‍कृतप्रशिक्षणकक्ष्‍या - नवमो अभ्‍यास:




पठामि संस्‍कृतं नित्‍यं वदामि संस्‍कृतं सदा
ध्‍यायामि संस्‍कृतं सम्‍यक वन्‍दे संस्‍कृतमातरम् ।

संस्‍कृतस्‍य प्रसाराय नैजं सर्वं ददाम्‍यहम्
संस्‍कृतस्‍य सदा भक्‍तौ वन्‍दे संस्‍कृतमातरम् ।

संस्‍कृतस्‍य कृते जीवन संस्‍कृतस्‍य कृते यजन
आत्‍मानमाहुतं मन्‍ये वन्‍दे संस्‍कृतमातरम् ।


पूर्वतनपाठ्यबिन्‍दूनाम् अभ्‍यासं कुर्म: ।

एष: आपणिक: ।
एतानि वस्‍तूनि ।
राम: आपणिकात् वस्‍तूनि स्‍वीकरोति ।

स: मर्कट:।
स: वृक्ष: ।
मर्कट: वृक्षात् अवतरति ।

एते शिष्‍या:
एष: आचार्य:
शिष्‍या: आचार्यात् ज्ञानं स्वीकरोति ।


अग्रे चलाम:

एष: राम: - यह राम है
एष: दशरथ: - यह दशरथ हैं ।
राम: दशरथस्‍य पुत्र: - राम दशरथ के पुत्र हैं ।

एषा लेखनी - यह लेखनी है ।
एष: बालक: - यह बालक है ।
एषा बालकस्‍य लेखनी - यह बालक की लेखनी है ।

एतत् कमलपुष्‍पं - यह कमल का फूल है ।
एतत् पत्रम् - यह पत्‍ता है ।
एतत् कमलपुष्‍पस्‍य पत्रम् - यह कमलपुष्‍प (कमल) का पत्‍ता है ।

दशरथस्‍य- दशरथ का/की/के । बालकस्‍य- बालक का/की/के । कमलपुष्‍पस्‍य- कमल
का/की/के

इत्‍येतावत् अलम्

गृहकार्यं



1- यह शिव का धनुष है।
2- यह पुष्‍प की वाटिका है ।
3- यह आम का वृक्ष है ।
4- यह कृष्‍ण का भाई है ।


 
शान्तिमन्‍त्रं वदाम:

सर्वे भवन्‍तु सुखिन: सर्वे सन्‍तु निरामय:
सर्वे भद्राणि पश्‍यन्‍तु मा कश्चित् दु:खभाग भवेत् ।।

नमो नम:

भवदीय: - आनन्‍द:


  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

सम्‍प्रति अपनीवाणी जालपृष्‍ठसंग्राहकस्‍य स्‍वागतं कुर्म: ।



केचन् दिवसा: गता: ब्‍लागवाणी संग्राहकस्‍य पिधानं जातमासीत् ।
वयं चिन्तितवन्‍त: आस्‍म: यत् कदाचित् काचित् नूतनीवाणी न आगच्‍छेत् ।
चेत् तस्‍य रिक्‍तस्‍थानस्य पूर्ति: हमारीवाणी इति संग्राहकेण कृता ।
किन्‍तु इदानीं पुन: एक: संग्राहक: जालपृष्‍ठजगति आगत: अस्ति ।
अस्‍य नाम अपनीवाणी इति अस्ति ।
अत: अत्र बलाघातं कृत्‍वा भवन्‍त: सर्वे अपनीवाणी पृष्‍ठसंग्राहके पंजीकरणं कारयित्‍वा लेखनस्‍य आनन्‍दं स्‍वीकुर्वन्‍तु ।

स्‍वागतं व्‍याहरामि अस्‍य संग्राहकस्‍य ।
  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

संस्‍कृतप्रशिक्षणकक्ष्‍या -अष्‍टम: अभ्‍यास:





हिन्‍दी भाषायां पठितुम् अत्र बलाघात: करणीय:

 अष्‍टम: अभ्‍यास: प्रकाश्‍यते ।



प्रार्थनां कुर्म:

पठामि संस्‍कृतं नित्‍यं वदामि संस्‍कृतं सदा
ध्‍यायामि संस्‍कृतं सम्‍यक वन्‍दे संस्‍कृतमातरम् ।

संस्‍कृतस्‍य प्रसाराय नैजं सर्वं ददाम्‍यहम्
संस्‍कृतस्‍य सदा भक्‍तौ वन्‍दे संस्‍कृतमातरम् ।

संस्‍कृतस्‍य कृते जीवन संस्‍कृतस्‍य कृते यजन
आत्‍मानमाहुतं मन्‍ये वन्‍दे संस्‍कृतमातरम् ।


पूर्वतनपाठ्यबिन्‍दूनाम् अभ्‍यासं कुर्म: ।


एष: कृष्‍ण:
एतत् धनम्
कृष्‍ण: आनन्‍दाय धनं ददाति ।

एषा बालिका
एषा पुस्तिका
बालिका बालकाय पुस्तिकां ददाति ।

एष: शिक्षक:
एतत् फलम्
शिक्षक: बालकाय फलं ददाति ।

अग्रे चलाम:


एष: आपणिक: - यह दूकानदार है ।
एतानि वस्‍तूनि - ये वस्‍तुएँ हैं ।
राम: आपणिकात् वस्‍तूनि स्‍वीकरोति - राम दूकानदार से वस्‍तुएँ लेता है ।

स: मर्कट: - वह बंदर है ।
स: वृक्ष: - वह पेड है ।
मर्कट: वृक्षात् अवतरति - बंदर पेड से उतरता है ।

एते शिष्‍या: - ये शिष्‍य हैं
एष: आचार्य: - ये आचार्य है
शिष्‍या: आचार्यात् ज्ञानं स्वीकरोति - शिष्‍य आचार्य से ज्ञान लेता है ।

आपणिकात् - दूकानदार से, वृक्षात् - वृक्ष से, आचार्यात् - आचार्य से ।


 इत्‍येतावत् अलम्

गृहकार्यं

1- राम श्‍याम से पुस्‍तक लेता है।
2- आनन्‍द मनोज से धन लेता है ।
3- वृक्ष से फल गिरता है ।
4- रवि यान से गिरता है ।


शान्तिमन्‍त्रं वदाम:

सर्वे भवन्‍तु सुखिन: सर्वे सन्‍तु निरामय:
सर्वे भद्राणि पश्‍यन्‍तु मा कश्चित् दु:खभाग भवेत् ।।

नमो नम:

भवदीय: - आनन्‍द:
  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

अद्य मम जन्‍मदिवस: अस्ति, भवतां आशीर्वाद: ईष्‍टे ।



अद्य मम जन्‍मदिवस : अस्ति ।
अहं भवतां सर्वेषां ज्‍येष्‍ठानां आशीर्वाद: शुभाषया: च इच्‍छामि ।
कृपया स्‍व शुभाषया: दत्‍वा अनुगृहणन्‍तु ।

अद्य अहम् अत्र भवतां कृते ते शब्‍दा: प्रकाशयामि यै: माध्‍यमेन भवन्‍त: शुभकामना: दातुं सिद्धा भविष्‍यन्ति ।

जन्‍मदिवसस्‍य शुभाषया:, शुभ‍कामना: - जन्‍मदिन की शुभकामनाएँ ।
शतं वर्षाणि जीवतु - सौ वर्षों तक जियें ।
भगवत: कृपा भवतु भवत: उपरि - आपके उपर ईश्‍वर की कृपा हो ।
मनोकामना: सफली भवन्तु - मनोकामनाएँ पूर्ण हों ।
कुटुम्‍ब: वर्धेत् - परिवार खुशहाल होवे ।
सुखी भवतु - सुखी हों ।
निरामय: भवतु - निरोगी हों, स्वस्‍थ हों ।
जय: भवतु - विजयी होवें ।
यश: वर्धेत् - यश बढे, यशवान हों ।
चिरंजीवि भवतु - दीर्घायु होवें ।


अत्र सन्ति कानिचन् शुभाषयवाक्‍यानि, अद्य आरभ्‍य जनानां कृते, मित्राणां कृते, सुहृदानां कृते चापि एतानि वाक्‍यानि प्रयुज्‍यन्‍तु , किन्‍तु तत: अपि पूर्वं मम कृते भवतां शुभाषया: भवेत् ।

जय संस्‍कृतम्
  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

संस्‍कृतप्रशिक्षणकक्ष्‍या -सप्‍तम: अभ्‍यास:


हिन्‍दी भाषायां पठितुम् अत्र बलाघात: करणीय:

 सप्‍तम: अभ्‍यास: प्रकाश्‍यते ।


प्रार्थनां कुर्म:

पठामि संस्‍कृतं नित्‍यं वदामि संस्‍कृतं सदा
ध्‍यायामि संस्‍कृतं सम्‍यक वन्‍दे संस्‍कृतमातरम् ।

संस्‍कृतस्‍य प्रसाराय नैजं सर्वं ददाम्‍यहम्
संस्‍कृतस्‍य सदा भक्‍तौ वन्‍दे संस्‍कृतमातरम् ।

संस्‍कृतस्‍य कृते जीवन संस्‍कृतस्‍य कृते यजन
आत्‍मानमाहुतं मन्‍ये वन्‍दे संस्‍कृतमातरम् ।

पूर्वतनपाठ्यबिन्‍दूनाम् अभ्‍यासं कुर्म: ।

राम: पिबति
राम: जलं पिबति 
राम: चसकेन जलं पिबति ।

सीता खादति
सीता भोजनं करोति 
सीता चमसेन भोजनं करोति।

आनन्‍द: स्‍मरति
आनन्‍द: श्‍लोकं स्‍मरति
आनन्‍द: पुस्‍तकेन श्‍लोकं स्‍म‍रति ।

अग्रे चलाम:

एष: कृष्‍ण:
एतत् धनम्
कृष्‍ण: आनन्‍दाय धनं ददाति - कृष्‍ण आनन्‍द को धन देता है ।

एषा बालिका
एषा पुस्तिका
बालिका बालकाय पुस्तिकां ददाति - बालिका बालका को पुस्तिका देती है ।

एष: शिक्षक:
एतत् फलम्
शिक्षक: बालकाय फलं ददाति - शिक्षक बालक को फल देता है ।


इत्‍येतावत् अलम्

गृहकार्यं

1- राम श्‍याम को पुस्‍तक देता है।
2- आनन्‍द मनोज को धन देता है ।
3- शिक्षक बालक को ज्ञान देता है ।

शान्तिमन्‍त्रं वदाम:

सर्वे भवन्‍तु सुखिन: सर्वे सन्‍तु निरामय:
सर्वे भद्राणि पश्‍यन्‍तु मा कश्चित् दु:खभाग भवेत् ।।

नमो नम:

भवदीय: - आनन्‍द:
  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

शरीरस्‍य अंगानि ।

 

केश: - बाल
कपाल: - खोपडी
सिरम् - सिर
ललाटम् - मस्‍तक
भ्रू - भौंह
पक्ष्‍म: - पलक
कनीनिका - पुतली
नयनम् - आँख
नासिका - नाक
स्‍मश्रु: - मूँछ, दाढी
ओष्‍ठ: - ओंठ
अधरम् - नीचे का ओंठ
कपोलम् - गाल
जिह्वा - जीभ
दन्‍ता: - दाँत
कंठ: - गला
वक्षस्‍थलम् - सीना, छाती
हस्‍त: - हाँथ
अंगुल्‍य: - अंगुलियाँ
नखा: - नाखून
उदरम् - पेट
पाद: - पैर
जानु: - घुटना
अंगुष्‍ठ: - अंगूठा

क्रमश:
  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

संस्‍कृतप्रशिक्षणकक्ष्‍या -षष्‍ठ अभ्‍यास:


हिन्‍दी भाषाया पठितुम् अत्र बलाघात: करणीय:

षष्‍ठ अभ्‍यास: प्रकाश्‍यते ।


प्रार्थनां कुर्म:

पठामि संस्‍कृतं नित्‍यं वदामि संस्‍कृतं सदा
ध्‍यायामि संस्‍कृतं सम्‍यक वन्‍दे संस्‍कृतमातरम् ।

संस्‍कृतस्‍य प्रसाराय नैजं सर्वं ददाम्‍यहम्
संस्‍कृतस्‍य सदा भक्‍तौ वन्‍दे संस्‍कृतमातरम् ।

संस्‍कृतस्‍य कृते जीवन संस्‍कृतस्‍य कृते यजन
आत्‍मानमाहुतं मन्‍ये वन्‍दे संस्‍कृतमातरम् ।

पूर्वतनपाठ्यबिन्‍दूनाम् अभ्‍यासं कुर्म: ।


एष: राम: ।
एषा लेखनी ।
राम: लेखनीं स्‍वीकरोति ।

स: कृष्‍ण:
तत् कंचुकम् ।
कृष्‍ण: कंचुकम् धरति ।

स: बालक: ।
तत् कन्‍दुकम् ।
बालक: कन्‍दुकं क्षिपति ।

लेखनीम् - लेखनी को , कंचुकम् - कुरते को, कन्‍दुकम् - गेंद को ।

एषा रमा ।
एष: चसक: ।
रमा चसकं स्‍वीकरोति ।

एषा धेनु: ।
धेनु: दुग्‍धं यच्‍छति ।

एष: अश्‍व: ।
एतत् तृणं ।
अश्‍व: तृणं खादति ।

चसकम् - गिलास को, दुग्‍धम् - दूध को, तृणम् - घास को ।

अग्रे चलाम:

राम: पिबति - राम पीता है
राम: जलं पिबति - राम जल पीता है
राम: चसकेन जलं पिबति - राम ग्‍लास से जल पीता है ।

सीता खादति - सीता खाती है
सीता भोजनं करोति - सीता भोजन करती है
सीता चमसेन भोजनं करोति - सीता चम्‍मच से भोजनं करोति ।

आनन्‍द: स्‍मरति - आनन्‍द याद करता है
आनन्‍द: श्‍लोकं स्‍मरति - आनन्‍द श्‍लोक याद करता है
आनन्‍द: पुस्‍तकेन श्‍लोकं स्‍म‍रति - आनन्‍द पुस्‍तक से श्‍लोक याद करता है ।

इत्‍येतावत् अलम्

गृहकार्यं

1- राम बसयान से विद्यालय जाता है ।
2- राधा चलयंत्र से बात करती है ।


शान्तिमन्‍त्रं वदाम:

सर्वे भवन्‍तु सुखिन: सर्वे सन्‍तु निरामय:
सर्वे भद्राणि पश्‍यन्‍तु मा कश्चित् दु:खभाग भवेत् ।।

नमो नम:

भवदीय: - आनन्‍द:
  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

स्‍वागतं व्‍याहरामि चिट्ठासंग्राहक हमारीवाणीजालपृष्‍ठस्‍य कृते ।



    जालपृष्‍ठजगति नूतनजालपृष्‍ठसंग्राहकस्‍य हमारीवाणीजालपृष्‍ठस्‍य अवतार: जात: ।
इत: पूर्वं एवं विधा केवलं ब्‍लागवाणी एव आसीत् । सोपि गता , अत: सम्‍प्रति तु केवलं चिट्ठाजगत एव रणपरिसरे आसीत् ।
एतदपि किंचित् असम्यक एव आसीत् यतोहि अत्र केवलं अस्‍माकं लेख: दश-पंचदश निमेष यावत् एव तिस्‍ठति स्‍म ।
किन्‍तु इदानीं हमारीवाणी इति नामक: एक: नूतन जालपृष्‍ठसंग्राहक: जालपृष्‍ठजगति आगत: अस्ति ।

अस्मिन् जालपृष्‍ठे ता:  सम्‍पूर्ण व्‍यवस्‍था: व्‍यवस्‍था: सन्ति या: ब्‍लागवाण्‍याम् आसन् ।
अत: सम्‍प्रति पुन: लेखानां दर्शनं तावत् एव सुलभं भविष्‍यति यावत् पूर्वम् आसीत्
आगम्‍यताम्
स्‍वागतं व्‍याहराम: अस्‍य नूतन पृष्‍ठसंग्राहकस्‍य ।

अत्र बलाघात: कृत्‍वा हमारीवाणी पृष्‍ठसंग्राहके स्‍व पंजीकरणं कारयन्‍तु ।

 हमारीवाणी

धन्‍यवादा:
  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

संस्‍कृतप्रशिक्षणकक्ष्‍या - पंचम: अभ्‍यास:

हिन्‍दी भाषायां पठितुम् अत्र बलाघात: करणीय:
पंचम: अभ्‍यास: प्रकाश्‍यते ।

प्रार्थनां कुर्म:

पठामि संस्‍कृतं नित्‍यं वदामि संस्‍कृतं सदा
ध्‍यायामि संस्‍कृतं सम्‍यक वन्‍दे संस्‍कृतमातरम् ।

संस्‍कृतस्‍य प्रसाराय नैजं सर्वं ददाम्‍यहम्
संस्‍कृतस्‍य सदा भक्‍तौ वन्‍दे संस्‍कृतमातरम् ।

संस्‍कृतस्‍य कृते जीवन संस्‍कृतस्‍य कृते यजन
आत्‍मानमाहुतं मन्‍ये वन्‍दे संस्‍कृतमातरम् ।

पूर्वतनपाठ्यबिन्‍दूनाम् अभ्‍यासं कुर्म: ।



एषा लेखनी
एषा बालकस्‍य लेखनी ।

एष चसक:
एष रामस्‍य चसक: ।

एतत् स्‍यन्‍दनम् ।
एतत् राज्ञ: स्‍यन्‍दनम् ।

एषा अंकनी
एषा बालिकाया: अंकनी ।

एष: स्‍यूत:
एष: रमाया: स्‍यूत:।

एतत् फलम् ।
एतत् सीताया: फलम् ।


सम्‍प्रति अग्रे चलाम:


एष: राम: - यह राम है
एषा लेखनी - यह लेखनी है
राम: लेखनीं स्‍वीकरोति - राम लेखनी लेता है ।

स: कृष्‍ण: - वह कृष्‍ण है
तत् कंचुकम् - वह कुरता है ।
कृष्‍ण: कंचुकम् धरति - कृष्‍ण कुरता धारण करता है ।

स: बालक: - वह बालक है ।
तत् कन्‍दुकम् - वह गेंद है ।
बालक: कन्‍दुकं क्षिपति - बालक गेंद फेंकता है ।

लेखनीम् - लेखनी को , कंचुकम् - कुरते को, कन्‍दुकम् - गेंद को ।

एषा रमा - यह रमा है
एष: चसक: - यह ग्‍लास है ।
रमा चसकं स्‍वीकरोति - रमा गिलास लेती है ।

एषा धेनु: - यह गाय है ।
धेनु: दुग्‍धं यच्‍छति - गाय दूध देती है ।

एष: अश्‍व: - यह घोडा है
एतत् तृणं - यह घास है
अश्‍व: तृणं खादति - घोडा घास खाता है ।

चसकम् - गिलास को, दुग्‍धम् - दूध को, तृणम् - घास को ।

सम्‍प्रति गृहकार्यम्

अद्य कानिचन् वाक्‍यानि दीयन्‍ते, तेषां संस्‍कृते अनुवाद: करणीय: ।

1- आनन्‍द जल पीता है ।
2- राधा फल खाती है ।
3- कृष्‍ण घर जाता है ।

इत्‍येतावत् अलम्

शान्तिमन्‍त्रं वदाम:

सर्वे भवन्‍तु सुखिन: सर्वे सन्‍तु निरामय:
सर्वे भद्राणि पश्‍यन्‍तु मा कश्चित् दु:खभाग भवेत् ।।

नमो नम:

भवदीय: - आनन्‍द:
  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

संस्‍कृतप्रशिक्षणकक्ष्‍या - चतुर्थ अध्‍याय:।।

 हिन्‍दी भाषायां पठितुम् अत्र बलाघात: करणीय:

अद्य सहर्षं चतुर्थ: अभ्‍यास: प्रकाश्‍यते ।


प्रार्थनां कुर्म:

पठामि संस्‍कृतं नित्‍यं वदामि संस्‍कृतं सदा
ध्‍यायामि संस्‍कृतं सम्‍यक वन्‍दे संस्‍कृतमातरम् ।

संस्‍कृतस्‍य प्रसाराय नैजं सर्वं ददाम्‍यहम्
संस्‍कृतस्‍य सदा भक्‍तौ वन्‍दे संस्‍कृतमातरम् ।

संस्‍कृतस्‍य कृते जीवन संस्‍कृतस्‍य कृते यजन
आत्‍मानमाहुतं मन्‍ये वन्‍दे संस्‍कृतमातरम् ।

पूर्वतनपाठ्यबिन्‍दूनाम् अभ्‍यास: करणीय: ।

स: बालक: ।
स: क: ?
क: स: ?(पुलिंग)

सा बालिका ।
सा का/ का सा ?(स्‍त्रीलिंग)

तत् व्‍यजनम् ।
तत् किम्/किम् तत्  (नपुंसकलिंग)

एष: बालक:।
एष: क:/ क: एष: ? (पु0)

एषा बालिका ।
एषा का/ का एषा ? (स्‍त्री0)

एतत् व्‍यजनम् ।
एतत् किम्/ किम् एतत् ? (नपु0)

सम्‍प्रति अग्रे चलाम:

एषा लेखनी - यह लेखनी है
एषा बालकस्‍य लेखनी - यह बालक की लेखनी है ।

एष चसक: - यह गिलास है 
एष रामस्‍य चसक: - यह राम का ग्‍लास है ।

एतत् स्‍यन्‍दनम् - यह रथ है ।
एतत् राज्ञ: स्‍यन्‍दनम् - यह राजा का रथ है ।

एषा अंकनी - यह पेंसिल है
एषा बालिकाया: अंकनी - यह बालिका की पेंसिल है ।

एष: स्‍यूत: - यह बैग है 
एष: रमाया: स्‍यूत: - यह रमा का बैग है ।

एतत् फलम् - यह फल है 
एतत् सीताया: फलम् - यह सीता का फल है ।


अद्यतन अलं
गृहकार्यं तद् वत् एव

शान्तिमन्‍त्रं वदाम:

सर्वे भवन्‍तु सुखिन: सर्वे सन्‍तु निरामय:
सर्वे भद्राणि पश्‍यन्‍तु मा कश्चित् दु:खभाग भवेत् ।।


नमो नम:

भवदीय: - आनन्‍द: 
  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

शब्‍दकोष:



अद्य केचन् शब्‍दा: दीयन्‍ते ये अस्‍माकं प्रारम्भिक लेखानां लेखनार्थं आवश्‍यका: सन्ति ।

अहं - मैं
भवान- आप (पुलिंग)
भवती - आप (स्‍त्रीलिंग)
स: - वह (पु0)
सा - वह (स्‍त्री0)
ते - वे (पु0)
ता: - वे (स्‍त्री0)
भवन्‍त: - आपलोग (पु0)
भवत्‍य: - आपलोग (स्‍त्री0)
मम - मेरा
भवत: - आपका (पु0)
भवत्‍य: - आपका (स्‍त्री0)
तस्‍य - उसका (पु0)
तस्‍या: - उसका (स्‍त्री0)
कस्‍य/कस्‍या: - किसका (पु0/स्‍त्री0)
सर्वेषां/सर्वाषाम् - सबका (पु0/स्‍त्री0)
अत्र - यहाँ
तत्र - वहाँ
कुत्र - कहाँ
यत्र - जहाँ
सर्वत्र - सभी जगह
अन्‍यत्र - कहीं दूसरी जगह
एकत्र - एक जगह

भोजनं - खाना
जलं - पानी
ओदनं - भात
सूप: - दाल
शाकं - सब्‍जी
रोटिका - रोटी
उपसेचनं - चटनी
स्‍थालिका  - थाली
कसोरिका - कटोरी
चसक: - गिलास
कंस: - लोटा

अद्यतनं अलम्
इदानीं मनसि इतोपि न आयाति यत् किं दातव्‍यम् अत्र
भवन्‍त: लेखनसमये क्लिष्‍टशब्दानां संकलनं कृत्‍वा जालसंदेशमाध्‍यमेन प्रक्ष्‍यन्ति चेत् मम अपि संज्ञाने बहव: शब्‍दा: आगमिष्‍यति ।
भवताम् अपि लाभाय एव ।

भवदीय: - आनन्‍द:

  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

संस्‍कृतप्रशिक्षणकक्ष्‍या - तृतीय: अभ्‍यास:


हिन्‍दीभाषायां पठितुम् अत्र बलाघात: करणीय:

    सर्वेषां कृते नमो नम:
अद्य वयं दूरस्‍थ, निकटस्‍थ च वस्‍तूनां कृते सम्‍बोधनं पठाम: ।

सर्वप्रथमं प्रार्थनां कुर्म: ।

पठामि संस्‍कृतं नित्‍यं वदामि संस्‍कृतं सदा
ध्‍यायामि संस्‍कृतं सम्‍यक वन्‍दे संस्‍कृतमातरम् ।

संस्‍कृतस्‍य प्रसाराय नैजं सर्वं ददाम्‍यहम्
संस्‍कृतस्‍य सदा भक्‍तौ वन्‍दे संस्‍कृतमातरम् ।

संस्‍कृतस्‍य कृते जीवन संस्‍कृतस्‍य कृते यजन
आत्‍मानमाहुतं मन्‍ये वन्‍दे संस्‍कृतमातरम् ।

इदानीं पूर्वतन् पाठ्यबिन्‍दूनां पुनराभ्‍यासं कुर्म:।।

मम ग्रामस्‍य नाम ईशपुर अस्ति ।
भवत:/भवत्‍या: ग्रामस्‍य नाम
--------- ?

अहं फैजाबाद नगरत: अस्मि ।
भवान/भवती --------- नगरत: अस्ति ?

मम प्रदेशस्‍य नाम उत्‍तरप्रदेश: - ।
भवत:/भवत्‍या: प्रदेशस्‍य नाम
--------- ?

मम देशस्‍य नाम भारतदेश: ।
भवत:/भवत्‍या: देशस्‍य नाम
---------?

अहं संस्‍कृतभारती संस्‍थायाँ कार्यं करोमि ।
भवान/भवती
--------- ?

मम पिता वित्‍तकोषस्‍य प्रबन्‍धक: अस्ति

भवत: पिता
--------- ?
अथवा
भवत: पितु: व्‍यवसाय:
--------- ?

मम माता गृहणी अस्ति ।
भवत: मातु: व्‍यवसाय:
--------- ?

मम पत्र संकेत: (ईशपुर, महबूबगंज, जिल्‍ला- फैजाबाद) इति अस्ति

भवत:/भवत्‍या: पत्र संकेत:
--------- ?

मम जालपुटसंकेत: pandey.aaanand@gmail.com अस्ति 

भवत:/भवत्या: जालपुटसंकेत:
--------- ?

मम जालपृष्‍ठसंकेत: http://sanskrit-jeevan.blogspot.com/ अस्ति 

भवत: जालपृष्‍ठसंकेत:
--------- ?

मम चलभाषसंख्‍या 9721519904 अस्ति

भवत:/भवत्‍या: चलभाषसंख्‍या --------- ?

इदानीं अग्रे सराम:

स: बालक: - वह बालक है ।
स: क: - वह क्या/कौन है
?
क: स: - वह क्‍या/कौन है
?(पुलिंग)

सा बालिका - वह लडकी है ।
सा का/ का सा - वह क्या/कौन है
?(स्‍त्रीलिंग)

तत् व्‍यजनम् - वह पंखा है ।
तत् किम्/किम् तत् - वह क्या/कौन है
? (नपुंसकलिंग)

एष: बालक: - यह बालक है ।
एष: क:/ क: एष: -यह कौन/क्‍या है
? (पु0)

एषा बालिका - यह लडकी है ।
एषा का/ का एषा - यह कौन/क्‍या है
? (स्‍त्री0)

एतत् व्‍यजनम् - यह पंखा है ।
एतत् किम्/ किम् एतत् - यह कौन/क्‍या है
? (नपु0)

अद्यतनं अलं ।
सम्‍प्रति गृहकार्यं
अ़द्यतनं पाठ्यबिन्‍दूनां एकं अभ्‍यासं मह्यम जालसदेशद्वारा प्रेर्षयन्‍तु ।।

शान्तिमन्‍त्रं वदाम:
सर्वे भवन्‍तु सुखिन: सर्वे सन्‍तु निरामय:
सर्वे भद्राणि पश्‍यन्‍तु मा कश्चित् दु:खभाग भवेत् ।।


नमो नम:
  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

।। संस्‍कृत-प्रशिक्षणकक्ष्‍या - द्वितीय: अभ्‍यास: ।।


हिन्‍दी भाषायां पठितुम् अत्र बलाघात: करणीय:

स्‍वागतं भवतां संस्‍कृतप्रशिक्षणकक्ष्‍याया:  द्वितीयअंके

अद्यापि वयं परिचयं स्‍वीकर्तुमेव अवगच्‍छाम: ।

सर्वप्रथमं प्रार्थनां कुर्म: ।
हस्‍तौ योजयाम:।
वदाम: --

पठामि संस्‍कृतं नित्‍यं वदामि संस्‍कृतं सदा
ध्‍यायामि संस्‍कृतं सम्‍यक वन्‍दे संस्‍कृतमातरम् ।

संस्‍कृतस्‍य प्रसाराय नैजं सर्वं ददाम्‍यहम्
संस्‍कृतस्‍य सदा भक्‍तौ वन्‍दे संस्‍कृतमातरम् ।

संस्‍कृतस्‍य कृते जीवन संस्‍कृतस्‍य कृते यजन
आत्‍मानमाहुतं मन्‍ये वन्‍दे संस्‍कृतमातरम् ।

सम्‍प्रति सर्वप्रथमं पूर्वतनपाठ्यबिन्‍दूनां पुनरभ्‍यासं कुर्म: ।

सर्वेषां कृते स्‍वागतम् -
मम नाम -
भवत:/भवत्या: नाम ?
मम पितु: नाम -
भवत:/भवत्‍या: पितु: नाम ?
मम मातु: नाम -
भवत:/भवत्‍या: मातु: नाम ?
मम ----------- भ्रातर:

भवत:/भवत्‍य: कति भ्रातर: ?
मम ----------- भगिन्‍य: 

भवत:/भवत्‍य: कति भगिन्‍य:  ?
अहं ------- (व्‍यवसाय: )
भवान क:  ?
भवती का ?

उपर्युक्‍तपाठ्यबिन्‍दूनाम् अभ्‍यासं लिखित्‍वा कुर्म: ।
स्‍वमित्राणि स्‍वपरिचयं जालसंदेशमाध्‍यमेन प्रेर्षयाम: ।

अग्रे सराम: ।----------

मम ग्रामस्‍य नाम ईशपुर अस्ति - मेरे गाँव का नाम ईशपुर है ।
भवत:/भवत्‍या: ग्रामस्‍य नाम किम् - आपके गाँव का क्‍या नाम है ?

अहं फैजाबाद नगरत: अस्मि - मैं फैजाबाद शहर से हूँ ।
भवान/भवती कुत: - आप कहाँ से हैं  ?

मम प्रदेशस्‍य नाम उत्‍तरप्रदेश: - मेरे प्रदेश का नाम उत्‍तर प्रदेश है  ।
भवत:/भवत्‍या: प्रदेशस्‍य नाम किम् - आपके प्रदेश का नाम क्‍या है ?

मम देशस्‍य नाम भारतदेश: - मेरे देश का नाम भारत है ।
भवत:/भवत्‍या: देशस्‍य नाम किम् - आपके देश का क्‍या नाम है ?

अहं संस्‍कृतभारती संस्‍थायाँ कार्यं करोमि - मैं संस्‍कृतभारती संस्‍था में काम करता हूँ ।
भवान/भवती कुत्र कार्यं करोति - आप कहाँ कार्य करते हैं  ?

मम पिता वित्‍तकोषस्‍य प्रबन्‍धक: अस्ति - मेरे पिताजी बैंक मैनेजर हैं

भवत: पिता किं करोति - आपके पिता जी क्या करते हैं  ?
अथवा
भवत: पितु: व्‍यवसाय: क: - आपके पिता का व्‍यवसाय क्‍या है ?

मम माता गृहणी अस्ति - मेरी माँ गृहणी (हाउस वाइफ) हैं ।
भवत: मातु: व्‍यवसाय: क: - आपकी माँ क्‍या करती हैं ?

मम पत्र संकेत: (ईशपुर, महबूबगंज, जिल्‍ला- फैजाबाद) इति अस्ति - मेरा पता (ईशपुर, महबूबगंज, जिला- फैजाबाद) है

भवत:/भवत्‍या: पत्र संकेत: क: - आपका पता क्या है  ?

मम जालपुटसंकेत: pandey.aaanand@gmail.com अस्ति - मेरा ईमेल आईडी
pandey.aaanand@gmail.com  है 
भवत:/भवत्या: जालपुटसंकेत: क: - आपका ईमेल आईडी क्‍या है ?

मम जालपृष्‍ठसंकेत: http://sanskrit-jeevan.blogspot.com/ अस्ति मेरा वेबसाईट/ब्‍लाग आईडी http://sanskrit-jeevan.blogspot.com/ है 

भवत: जालपृष्‍ठसंकेत: क: - आपका वेबसाईट/ब्‍लाग आईडी क्‍या है ?

मम चलभाषसंख्‍या 9721519904 अस्ति - मेरा मोबाईल नम्‍बर 9721519904 है

भवत:/भवत्‍या: चलभाषसंख्‍या का - आपका मोबाईल नम्‍बर क्‍या है  ?

अद्यतनीयं अलं ।
अद्यतनं गृहकार्यं -----------
भवतां कृते मम एकं नम्रनिवेदनं अस्ति, कृपया एतेषां बिन्‍दूनां लिखित्‍वा अभ्‍यासं कुर्वन्‍तु ।

शान्तिमंत्रं वदाम:
सर्वे भवन्‍तु सुखिन: सर्वे सन्‍तु निरामय:
सर्वे भद्राणि पश्‍यन्‍तु मा कश्चित् दु:खभाग भवेत् ।।

नमो नम:
जयतु संस्‍कृतम्


भवदीय: - आनन्‍द:

  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

संस्कृतप्रशिक्षणकक्ष्‍या- प्रथम: अभ्‍यास: ।।


हिन्‍दी भाषायां पठितुम् अत्र बलाघात: करणीय:


भवतां सर्वेषाम् अस्‍यां सम्‍भाषणकक्ष्‍यायां स्‍वागतमस्ति ।
अस्‍य प्रशिक्षणस्‍य प्रारम्‍भ: सर्वप्रथम विद्यादेवि सरस्‍वती मातु: अर्चनात: प्रारभ्‍यते ।
अत: सर्वप्रथमं स्‍व संगणकयन्‍त्रे सरस्‍वतीमातु: चित्रम् उद्घाटयन्‍तु ।
साम्‍प्रतं मया सह हस्‍तबन्‍धनं कृत्‍वा अपि च मुखोद्घाटनं कृत्‍वा निम्‍नोक्‍त प्रार्थनां अनुवदन्‍तु ।

या कुन्‍देन्‍दुतुषारहारधवला या शुभ्रवस्‍त्रावृता ।
या वीणावरदन्‍डमण्डितकरा या श्‍वेतपद्मासना ।


या ब्रह्माच्‍युतशंकरप्रभृतिभिर्देवै: सदावन्दिता ।
सा मां पातु सरस्‍वती भगवती नि:शेषजाड्यापहा ।


शुक्‍लां ब्रह्मविचारसारपरमामाद्यांजगद्व्‍यापिनीं ।
वीणापुस्‍तकधारिणीमभयदां जाड्यान्‍धकारापहम् ।


हस्‍तेस्‍फाटिकमालिकांविदधती पद्मासने संस्थितां ।
वन्‍दे तां परमेश्‍वरीं भगवतीं बुद्धिप्रदां शारदाम् ।।


इदानीं किंचित् पुष्‍पं स्‍वीकृत्‍य सरस्‍वती मातु: प्रतिमायां पुष्‍पार्पणं करिष्‍यन्ति, सुगन्‍धवर्तिका च ज्‍वालयिष्‍यन्ति ।
अधुना कक्ष्‍याया: प्रारम्‍भ: कृयते ।।
अद्य परिचयस्‍वीकरणं, परिचयदानं च पठाम: ।।

सर्वेषां कृते स्‍वागतम् - सब का स्‍वागत है ।
मम नाम आनन्‍द: - मेरा नाम आनन्‍द है  ।
भवत: नाम किम् - आपका क्‍या नाम है  (पुरूष) ?

भवत्‍या: नाम किम् - आपका क्‍या नाम है (महिला) ?

मम पितु: नाम श्री अनिरूद्धमुनिपाण्‍डेय: - मेरे पिता का नाम श्री अनिरूद्धमुनि पाण्‍डेय है ।
भवत:/भवत्या: पितु: नाम किम् - आपके पिता का नाम क्‍या है  ?
मम मातु: नाम श्री‍मती इन्‍दुलता पाण्‍डेय - मेरी माँ का नाम श्रीमती इन्‍दुलता पाण्‍डेय है  !
भवत:/भवत्या: मातु: नाम किम् - आपकी माँ का क्‍या नाम है ?
अहं शोधार्थी/विद्यार्थी/गायक:/वादक: - मैं शोधार्थी/विद्यार्थी/गायक/वादक हूँ ।
भवान क: - आप कौन/क्‍या हैं ?
भवती का - आप कौन/क्‍या हैं
मम द्वौ भातरौ स्‍त:/ त्रय: भातर: सन्ति - मेरे दो/तीन भाई हैं ।
भवत:/भवत्या: कति भ्रातर: सन्ति - आपके कितने भाई है ?
मम द्वे भगिन्‍ये/तिस्र: भगिन्‍य: सन्ति - मेरी दो/तीन बहने हैं !
भवत:/भवत्या: कति भगिन्‍य: सन्ति - आपकी कितनी बहने हैं ?

अद्यतन कृते एतावत् एव पर्याप्‍तं, साम्‍प्रतम् अद्यतन गृहकार्यं
भवन्‍त: स्‍व-स्‍व परिचयं लिखित्‍वा मह्यं जालसंदेशं प्रेषयिष्‍यन्ति ।

अग्रिम अभ्‍यासाय भवन्‍त: कियति सज्‍ज: सन्ति इति भवतां जालसंदेशा: टिप्‍पणय: च वदिष्‍यन्ति ।।
शान्तिमन्‍त्रं वदाम:
सर्वे भवन्‍तु सुखिन: सर्वे सन्‍तु निरामय:
सर्वे भद्राणि पश्‍यन्‍तु मा कश्चित् दु:खभाग भवेत् ।।

नमो नम:
जयतु संस्‍कृतम्
 


  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

चिट्ठाजगति संस्‍कृतप्रशिक्षणं प्रारभ्यते ।। भवन्‍त: अपि लाभ: स्‍वीकुर्यु:- द्वितीयभाग:।।




  हिन्‍दी भाषायां पठितुम् अत्र बलाघात: करणीय:

 
           अस्‍तु  मित्राणि यथा अहं निश्‍चयं कृतवान् आसम, भवतां संस्‍कृतकक्ष्‍याया: पाठ्यक्रम: सज्‍जीकृतवान्
किन्‍तु अहं एतस्‍य प्रकाशनं करवाणि तत: पूर्वं किंचित् अवधेयतथ्यानाम् उद्घाटनं कर्तुम् इच्‍छामि ।

            अहं सर्वं लिखानि किन्‍तु भवतां लाभ: न भविष्‍यति यावत् पर्यन्‍तं भवन्‍त: एतानि तथ्‍यानि स्‍वजीवने न आचरिष्‍यन्ति ।।

1- सर्वप्रथमं तु अहं यत् किमपि प्रस्‍तोमि तस्‍य वाचा अभ्‍यास: कुर्यु:, दैनिकजीवने प्रयोगं चापि परमावश्‍यकमस्ति ।
2- अद्य आरभ्‍य एव स्‍वदैनिक व्‍यवहारभाषायां शुद्धहिन्‍दीभाषाया: शब्‍दानां प्रयोगं कुर्म:, आंग्‍लं अधिकाधिकं त्‍यजाम: ।।
3- संस्‍कृतस्‍य शब्‍दकोश:, विशेषकरं दैनिकप्रयोगवस्‍तुनां कृते संस्‍कृतशब्‍दानामेव प्रयोग: ।।
4- सर्वोपयोगी वार्ता, प्रतिदिनं संस्‍कृते किंचित् लेखनं अपि च संस्‍कृतलेखानाम् अध्‍ययनम् ।।

उपरोक्‍तवार्तायांमुपरि अवधानं ददतु, संस्‍कृतभाषाविज्ञ: भवन्‍तु ।।
  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

चिट्ठाजगति संस्‍कृतप्रशिक्षणं प्रारभ्यते ।। भवन्‍त: अपि लाभ: स्‍वीकुर्यु: ।।

।। हिन्‍दी भाषायां पठितुम् अत्र बलाघात: करणीय: ।।
मम सुहृद् मित्राणि
गत दिवसेषु अहं संस्‍कृतभाषाया: प्रसाराय संस्‍कृतप्रशिक्षणं दातुं मम अस्‍य नूतन जालपुटस्‍य निर्माणं कृतवान्
चिन्तितवान् आसम् यत् जनानां रूचि: वर्धिष्‍यते अथ च सम्‍भवत: जना: संस्‍कृतं बोधितुम् अपि इच्‍छाप्रकटनं करिष्‍यन्ति ।
किन्‍तु संस्‍कृतं ज्ञातुं तु इच्‍छा नैव दृष्‍ट: अपितु पठितुमपि रूचि: न दृष्‍यते।
अयि भो: पाठनं तु नास्ति एव, अहं चिन्‍तयामि यत् अत्र जनानां सम्‍भवत: आगमनम् अपि नैव भवति ।
एकदा तु चिन्‍तने आगत: यत् केवलं संस्‍कृते लेखनं एव चलेत्।
यतोहि प्रशिक्षणाय तु न्‍यूनाति न्‍यूनं दश-पंचदश जना: तु भवेयु: एव ।।
किन्‍तु मम एतस्‍य विचारस्‍योपरि मम केचन् भ्रात्रृणां प्रेम बलीयसी अभवत् ।।
मम अस्‍य जालपुटस्‍योपरि आगमनं न्‍यूनजनानाम् एव भवतु किन्‍तु ते सन्ति संस्कृतानुरागिण: ।
 
तेषां श्रद्धा अपि अद्भुता एव ।
अत: अहं तेषां कृते एव संस्‍कृतप्रशिक्षणस्‍य प्रारम्‍भ: करोमि ।
अग्रिम लेखत: संस्‍कृतस्‍य प्रशिक्षणं प्रारभ्यते।

भवन्‍त: सादरम् आमन्त्रिता: सन्ति।
भवतां संस्कृतश्रद्धा चिरकालपर्यन्‍तं यथावत् तिष्‍ठेत् , इति मे शुभाषा ।।


भवदीय: - आनन्‍द:
  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

अद्य आरभ्‍य एव चिट्ठाजगति संस्‍कृतभाषायां टिप्‍पणीलेखनं प्रारम्‍भं कुर्वन्‍तु ।।


।। हिन्‍दी भाषायां पठि‍तुम् अत्र बलाघात: करणीय: ।। 
भवन्‍त: मम एतै: विचारै: पूर्णरूपेण साम्‍यं धृतं स्‍यु: यत् संस्‍कृतभाषा सर्वाषु भाषासु जननी अस्ति ।
चेत् अद्य पर्यन्‍तं वयम् अस्माकं अस्‍या: मातु: अपि मातु: कृते किं कृतवन्‍त: इति विचारणीय: ।
बन्‍धु ।  मातु: अपि मा इति एतदर्थं यत् यदि वयं स्‍वस्‍थानीयां भाषां मा इति संज्ञया विधीये चेत् तस्‍या: अपि जन्‍मदात्री भाषा तु अस्‍माकं पितामही अभवत् एव खलु।
अस्तु तर्हि अहं वदत् आसम् यत् अस्‍माकं मातामह्या: कृते अद्य पर्यन्‍तं वयं किं कृतवन्‍त: किं कदापि चिन्तितम् अस्‍माभि:।।
नैव ।
चेत् अद्य चिन्‍तयाम: ।।
अपितु अहं तु वच्मि यत् न केवलं चिन्‍तयाम: अपितु अद्य आरभ्‍य एव संस्‍कृत भाषायाम् लेखनम् एव प्रारम्‍भं कुर्म: ।।
अलं चिन्‍तनेन , अधिकं न वरं चिट्ठाजगति यत् टिप्‍पणय: कुर्म: केवलं तावत् एव संस्‍कृते लिखाम: चेत् अपि वरम् ।
अत्र केचन् सामान्‍यशब्‍दानां संस्‍कृतानुवाद: ददामि । अधिकतरं वयं टिप्‍पणय: एवम् एव लिखाम: ।
तर्हि साम्‍प्रतं संस्‍कृते एव टिप्‍पणय: प्रारम्‍भं भवेत् ।

शोभनम्/ समीचीनम्/ सुन्‍दरम्/ उत्‍तमम् - बहुत सुन्‍दर, उत्‍तम ।
उत्‍तम: प्रयास: - सुन्‍दर प्रयास
शोभनं काव्‍यम्
- उत्‍तम कविता
शोभना गज्‍जलिका - सुन्‍दर गजल
सुन्‍दरी अभिव्‍यक्ति: - सुन्‍दर भावों की अभिव्‍यक्ति ।
धन्‍यवाद: - धन्‍यवाद
प्रसंशनीय:/ साधुवादार्ह: - प्रसंशा के योग्‍य
उत्‍तमा सूचना - उत्‍तम सूचना
उपयोगी तथ्‍यानि
- उपयोगी सूचना
अवर्णनीयम् - लाजबाब

अद्य आरभ्‍य एव संस्कृत मातु: सेवायां संलग्‍नो भवाम: । यत्र काठिन्‍यम् आगच्‍छति, तत्र भवन्‍त: स्‍व शब्‍दान मह्यम ईमेल माध्‍यमेन प्रेर्षयन्‍तु  अहं तस्‍य संस्कृतानुवाद: प्रस्‍तोमि ।।

संस्कृते लेखनं प्रारम्‍भं कृत्‍वा भारतीय संस्‍कृते: रक्षणाय स्‍व सहयोगं ददतु ।
धन्‍यवादा: भवतां सर्वेषां कृते
भवदीय: - आनन्‍द:
  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

प्रस्‍तुतोमि तद्दृष्‍यं यद्दृष्‍ट्वा सर्वे भारतीया: प्रसन्‍तामनुभवेयु: ।।

हिन्‍दी भाषायां पठितुम् अत्र बलाघात: करणीय:

                  प्रस्‍तुतोमि तत् दृष्‍यं यद्दृष्‍ट्वा सर्वे भारतीया: प्रसन्‍नतामनुभविष्‍यन्ति । भवन्‍त: चिन्‍तयन् सन्ति यत् तावत अहं किं दर्शयितुम् इच्‍छामि ।  स्‍वयमेव पश्‍यन्‍तु ।





अस्ति एतत् दृष्‍यं लखनउनगरस्‍य, निरालानगरक्षेत्रस्‍य शिशुमन्दिरे आयोजितस्‍य 10 दिवसीयसंस्‍कृतआवासीयप्रशिक्षणशिविररस्‍य , यत्र सम्‍भवत: 250 प्रशिक्षार्थय: 10 दिवसपर्यन्‍तं  संस्‍कृतसम्‍भाषणस्‍य शिक्षां गृहीतवन्‍त:।  
 शिविरआयोजनस्‍य नवमे दिने नगरभ्रमणम् आयोजितम् , सरस्‍वतीशिशुमन्दिरत: श्रीरामकृष्‍णमठम् । वदतु संस्‍कृतम्, जयतु भारतम् । जयतु जयतु संस्कृत भाषा, वदतु वदतु संस्‍कृतभाषा । ग्रामे ग्रामे नगरे नगरे संस्कृत भाषा इति उद्घोषात् सम्‍पूर्ण विश्‍व जनु गुंजायमान: आसीत् ।

 शिविरायोजनस्‍य दशमे दिने प्रात: 3वादने भारतमातु:  मानचित्रे सर्वे छात्रा: शिक्षका: च पुष्‍पार्पणं कृतवन्‍त: । भारतमातु: मानचित्रं  दीपै: सज्जितं कृतम् ।  भवन्‍त: अस्मिन्  चित्रे भारतमातु: पवित्रविग्रह: द्रष्‍टुं शक्‍नुवन्ति ।





सार्धं भोजनं कुर्वन्‍त: छात्रा:।



अनेन प्रकारेण एतत् 10 दिवसस्‍य संस्‍कृतप्रशिक्षणशिविरं सुन्‍दरतया सफलतया च समाप्‍तम् अभवत् । अस्‍य शिविरस्‍य प्रथमे दिवसे यत्र कस्‍यचित् अपि मुखात् सम्‍यकतया संस्‍कृतस्‍य एक: शब्‍द: अपि न आगच्‍छत् आसीत तत्रैव समापनकार्यक्रमे प्राय: सर्वे प्रशिक्षार्थिन: संस्‍कृते एव स्‍वविचारान् प्रकटितवन्‍त: । अनेन प्रकारेण शिविरायोजनं सर्वथा सफलं आसीत् , अस्‍य प्रमाणस्‍वरूपं ते प्रशिक्षार्थिन: सन्ति ये अत्र प्राँगणे विभिन्‍नप्रकारेण सोत्‍साहं संस्‍कृताभ्‍यास कुर्वन्‍त: सन्ति । 
अत्र केचन जालपुटसंकेतान् दीयते यत्र  बलाघातं कृत्‍वा भवन्‍त: तानि चलचित्राणि  द्रष्‍टुं शक्‍नुवन्ति येषु संस्‍कृताभ्‍यासे रता: सन्ति प्रशिक्षार्थिन:। 
।। अभ्‍यासं कुर्वन्‍त: प्रशिक्षार्थिन: ।।
।। उच्‍चै: स्‍वरै: संस्‍कृतयात्रायां उद्घोषं कुर्वन्‍त: विद्यार्थिन: ।।
।। कार्यक्रमस्‍य समापनं भारतमातु: चरणयो: पुष्‍पार्चनं च ।।

भवतां विचाराणां स्‍वागतमस्ति अत्र, मम उत्‍साहवर्धनाय ।।
  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

एकं इतोपि ददातु कलह: जायमान: अस्ति ।



एकदा एक: युवक: एकस्मिन् विपणीं (दुकान में) गत: ।

स: क्रेतां (दुकानदार) प्रति एकचसक (ग्‍लास) सूप: (जूस) दातुम् उक्‍तवान्

यदा क्रेता तं एकचसक सूप: दत्‍तवान् तदा स: सूपं पीत्‍वा 'एकं इतोपि ददातु कलह: जायमान: (झगडा होने वाला) अस्ति' इति उक्‍तवान ।
एकं इतोपि पीत्‍वा स: तथैव पुन: उक्‍तवान यत् एकं इतोपि ददातु कलह: जायमान: अस्ति
एतत् श्रुत्‍वा क्रोधेन क्रेता उक्‍तवान यत् कदा केन वा सह कलह: जायमान: अस्ति
स: उत्‍तरं दत्‍तवान यत् भवता सह भविष्‍यति यदा भवान धनस्‍य कृते वदिष्‍यति तर्हि ।

हाहा हाहा
  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

हिन्‍दी भाषायां टंकणं (टाइप) अवगन्‍तुम् एकं महद्भूतं साफ्टवेअर



अत्र मया दीयते एकं जालपुटसंकेतं (नेटलिंक) यत्र भवन्‍त: हिन्‍दी भाषायां टंकणं (टाइप) कर्तुं एकं साफ्टवेयर प्राप्‍स्‍यन्ति ।
एतत् अस्ति बहूपयोगी (टाइपिंग ट्यूटर) इति नाम्‍नी साफ्टवेयर
स्‍वीकर्तुम् अत्र बलाघात: करणीय:
  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

एहि हसाम: ।।



एकदा चत्वार: जना: कुत्रचित् एकं लघुआयोजनं (पार्टी) कर्तुं गतवन्‍त: । 
ते आपणत: (दुकान) चत्वार: त्रिकोणपिष्‍टकं (समोसा) स्‍वीकृतवन्‍त: । 
यदा ते आनन्‍दायोजनं कर्तुम् उद्युक्‍ता: आसन् तेषां स्‍मरणम् आगतम् यत् ते इदानीं पर्यन्‍तं शीतपेयं (पेप्‍सी इत्‍यादि) न स्‍वीकृतवन्‍त: ।
ते विचारितवन्‍त: यत् तेषु कश्चित् पुन: विपणीं (बाजार) गत्‍वा शीतलपेयं स्‍वीकुर्यात् ।

तेषु एक: गन्‍तुं स्‍वीकृति: दत्तवान  । 

किन्‍तु यदा पर्यन्‍तम् अहं न आगच्‍छानि तदा पर्यन्‍तं कोपि एकमपि पिष्‍टकं न भुंजेत (खाये) इति स: अवदत् ।
सर्वे अंगीकृतवन्‍त: (स्‍वीकार किया)
स: गत: । 
एक: दिवस: गत:, स: न आगतवान । 
द्वितीय: दिवस: गत:,   पुनरपि स: न आगतवान ।
सर्वे विचारितवन्‍त: यत् सम्‍भवत:  स: विस्‍मृतवान शीतलपेयं आनेतुम् अत: इदानीं वयं स्‍व-स्‍व पिष्‍टकं भुंजेयम  (खायें) ।
अत: तृतीये दिवसे ते पिष्‍टकं भोक्‍तुम्  उद्यता: अभवन । 
यदैव जैसे ही ते पिष्‍टकं हस्‍ते स्‍वीकृतवन्‍त: चतुर्थ: वृक्षस्‍य पृष्‍ठत: (पेड के पीछे से) बहि: आगत: उक्‍त: च 
यदि भवन्‍त: पिष्‍टकं खादिस्‍यन्ति चेत् अहं शीतलपेयं आनेतुं न गच्‍छामि ।।
  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

। बहव: सन्ति हिन्‍दु धर्मस्‍य वैचारिकहन्‍तार: ।।



        अद्य ब्‍लागजगति अटनं कुर्वन अहं एकं ब्‍लाग दृष्‍टवान । तस्‍य ब्‍लागलेखक: लैटिनभाषात: प्रेरित: दृष्‍यते ।
स: वैदिक-लौकिकं चापि उभौ संस्कृतौ लैटिन भाषात: उद्भूत: मन्‍यते ।
स: श्रीमद्भगवद्गीताग्रन्‍थस्‍य विषये वदति यत् निष्‍काम कर्म इति किमपि नास्ति प्रतिपादितविषया: गीताया: ।
          तस्‍य ब्‍लागस्‍य नाम शास्‍त्र शब्‍द व्‍याख्‍या  इति अस्ति ।
अत्र भवन्‍त: सर्वा: शब्‍दा: प्राप्‍स्‍यन्‍ते । संस्‍कृतत: प्रेम पर्यन्‍तं सर्वेषां शब्‍दानां व्‍याख्‍या तत्र लैटिन भाषाया: शब्‍दै: दत्‍त: अस्ति ।

        एष: महोदय: सम्‍भवत: न जानाति यत् विश्‍वस्‍य प्राचीनतम: ग्रन्‍थ: वेद अस्ति तथा वेद संस्‍कृतभाषायां विद्यते ।
साम्प्रतं स: कश्चित् अपि लैटिन ग्रन्‍थस्‍य नाम वदेत यत् वेदग्रन्‍थात् अपि प्राचीन: स्‍यात् ।

मम आग्रह: अस्ति भवतां सर्वेषां प्रति यत् कृपया अस्‍य ब्‍लागकर्तु: मस्तिष्‍कविकारस्‍य स्‍वच्‍छताकार्यं कुर्यु: ।
भवन्‍त: अत्र गत्‍वा संस्‍कृतभाषाया: प्राचीनतासम्‍पादकतथ्यानां सम्‍पादनं कृत्‍वा तस्‍य मुखपिधानं कुर्वन्‍तु ।

।। जयतु संस्‍कृतम् ।। जयतु भारतम् ।।
  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

सरयू तटस्‍य एकं विहंगमावलोकनम् ।।

अद्य भवतां सम्‍मुखे कानिचन चित्राणि प्रस्‍तुतोमि ।
एतानि चित्राणि पवित्रश्रृंगीऋषि स्‍थानस्‍य पार्श्‍वे प्रवाहितस्‍य सरयूतटस्‍य सन्ति । प्रपरह्य: आरभ्‍य अद्य पर्यन्‍तं मया एतेषां संकलनं मम नोकिया एन73 जंगमभाषात् स्‍वीकृतमस्ति ।




मन्‍ये मम प्रयास: सफलं जात: । 
इदानीं भवतां टिप्‍पणय: अपेक्षे ।।
  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

सामान्‍यजीवने प्रयोगाय कानिचन् दैनिकवाक्‍यानि- :तृतीय: अभ्‍यास:

अत्र पुन: सन्ति कानिचन दैनिक वाक्‍यानि , आशामहे यत् भवन्‍त: पूर्वतनानां अभ्‍यास: कृतवन्‍त: स्‍यु: । पूर्वतनानां अभ्‍यास: कर्तुम् अत्र लिंक दत्‍तम् अस्ति ।

सामान्‍यजीवने प्रयोगाय कानिचन् दैनिकवाक्‍यानि-प्रथम: अभ्‍यास: 

सामान्‍यजीवने प्रयोगाय कानिचन् दैनिकवाक्‍यानि- द्वितीय: अभ्‍यास:



कार्यक्रम: कदा ?            कार्यक्रम कब है  ?
अद्य न , स्‍व:                 आज नहीं कल (आने वाला)
तद् ह्य: एव समाप्‍तम्     वह कल (बीता हुआ) ही समाप्‍त हुआ ।
इदानीम् एव ?
               अभी  ?
आम्,          
                  हाँ
प्राप्‍तं किम् ?                 मिला क्‍या ?
कस्मिन् समये ?
            कितने बजे  ?
पंच (वादने)                  पांच (बजे)
आवश्‍यकं न आसीत्
      नहीं चाहिये था ।
महान् आनन्‍द:            बहुत अच्‍छा, बहुत खुशी की बात है
प्रयत्‍नं करोमि   
            प्रयास करूंगा\करूंगी
न शक्‍यते भो:  
             नहीं हो सकता
तथा न वदतु                   ऐसा मत कहिये
कदा ददाति ?                   कब दोगे ?
अहं किं करोमि ?              मैं क्‍या करूँ ?

ऐते सन्ति केचन् दैनिक शब्‍दा: वाक्‍यानि च
क्रमश:,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,
  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

हिन्‍दुधर्म: रक्षणीय: चेत् एतादृशानां जनानां सामूहिक बहिष्‍कार: भवेत् एव ।





ब्‍लागजगति केचन् अवकरा:1 सन्ति ये केवलं हिन्‍दुधर्मस्‍योपरि आघात: कुर्वन्त: सन्ति । तेषां दुराग्रह: अस्ति यत् हिन्‍दुधर्म: नास्ति विशिष्‍ट: अन्येषाम् अपेक्षा । 
अद्य ब्‍लागजगति अटनं कुर्वन्2 अहं एकं ब्‍लाग उपरि गतवान् तत्र लिखितमासीत् यत् ईश्‍वर: अल्‍ला च एके न स्‍त: । तौ द्वौ स्‍त:, तत्रैव पुन: लिखितमासीत् यत् अल्‍लोपनिषद् मध्‍ये अल्‍ला श्रेष्‍ठ: अस्ति इति अपि उक्‍तमस्ति । 
            तस्‍य नाम अहं अत्र स्‍वीकर्तुं न इच्‍छामि , एतदर्थ न यत् अहं विभेयम्3 अपितु तादृशजनानां नाम स्‍वीकर्तुं मम मन: एव न इच्‍छति । 
           स: मत्‍त: न जानाति यत् यदा कस्‍यचित् अपि धर्मस्‍य अस्तित्‍वम् अपि नासीत् तदा संस्‍कृते ग्रन्‍थानां प्रणयनं जातमासीत् । 
स: इत्‍यपि न जानाति यत् अल्‍ला शब्‍दस्‍य उत्‍पत्ति: अपि संस्‍कृत भाषात् एव अभवत् । 
अल्‍ला इत्‍यस्‍य निर्माणं अद् धातुना सह् अणादि प्रत्‍ययस्‍य योगं भूत्‍वा निर्मित: ।
अस्‍य अर्थ: माता भवति ।
             मम पन्‍थाह्वानम्4 अस्ति यत् स: मुगल: अद्य पर्यन्‍तं अपि अल्‍ला इति शब्‍दस्‍य अर्थ: न जानीयात्5 । केवलं रटनमेव नास्ति पर्याप्‍तम् । ज्ञानमपि भवेत् ।


            खेदस्‍य विषय: तु एष: यत् तस्‍य प्रमत्‍तस्‍य पाठकानां संख्‍या प्रतिदिनं वर्धते । वयं एव तस्‍य पाठका: भवाम: । 
             तस्‍य तु सामूहिक बहिष्‍कार: करणीय: , तस्‍य ब्‍लागपाठकानां संख्‍या समाप्‍ता भवेत् । वयं सर्वे संकल्‍पं स्‍वीकुर्याम्6 यत् तस्‍य ब्‍लाग नैव पठनीय: । स: किमपि लिखेत् तत्र अवधानम्7 एव न देयम् । शनै:- शनै: स: स्वयमेव शान्‍तं भविष्‍यति ।


मम करबद्ध अनुरोध: अस्ति भवतां सर्वेषां प्रति, आशामहे यत् भवन्‍त: स्‍वीकरिष्‍यन्ति । यदि अस्‍माभि: हिन्‍दुधर्म: रक्षणीय: चेत् एतादृशानां जनानां सामूहिक बहिष्‍कार: भवेत् एव ।


1-कूडा, करकट  2-घूमते हुए  3-डरता हूं  4-दावा, चुनौती 5-नहीं जानता होगा  6-संकल्‍प लें  7-ध्‍यान ।। 
  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS