Pages

एकं इतोपि ददातु कलह: जायमान: अस्ति ।



एकदा एक: युवक: एकस्मिन् विपणीं (दुकान में) गत: ।

स: क्रेतां (दुकानदार) प्रति एकचसक (ग्‍लास) सूप: (जूस) दातुम् उक्‍तवान्

यदा क्रेता तं एकचसक सूप: दत्‍तवान् तदा स: सूपं पीत्‍वा 'एकं इतोपि ददातु कलह: जायमान: (झगडा होने वाला) अस्ति' इति उक्‍तवान ।
एकं इतोपि पीत्‍वा स: तथैव पुन: उक्‍तवान यत् एकं इतोपि ददातु कलह: जायमान: अस्ति
एतत् श्रुत्‍वा क्रोधेन क्रेता उक्‍तवान यत् कदा केन वा सह कलह: जायमान: अस्ति
स: उत्‍तरं दत्‍तवान यत् भवता सह भविष्‍यति यदा भवान धनस्‍य कृते वदिष्‍यति तर्हि ।

हाहा हाहा
  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

3 Response to "एकं इतोपि ददातु कलह: जायमान: अस्ति ।"

  1. डॉ. रूपचन्द्र शास्त्री मयंक (उच्चारण) says:
    May 30, 2010 at 8:29 AM

    सुन्दर आख्यान!

  2. E-Guru Rajeev says:
    May 30, 2010 at 11:16 AM

    मधुरम्

  3. भारतीय नागरिक - Indian Citizen says:
    May 30, 2010 at 10:53 PM

    लेकिन ऐसा क्योंकर ?

Type in Hindi (Press Ctrl+g to toggle between English and Hindi)

Post a Comment