हिन्दुधर्म: रक्षणीय: चेत् एतादृशानां जनानां सामूहिक बहिष्कार: भवेत् एव ।
ब्लागजगति केचन् अवकरा:1 सन्ति ये केवलं हिन्दुधर्मस्योपरि आघात: कुर्वन्त: सन्ति । तेषां दुराग्रह: अस्ति यत् हिन्दुधर्म: नास्ति विशिष्ट: अन्येषाम् अपेक्षा ।
अद्य ब्लागजगति अटनं कुर्वन्2 अहं एकं ब्लाग उपरि गतवान् तत्र लिखितमासीत् यत् ईश्वर: अल्ला च एके न स्त: । तौ द्वौ स्त:, तत्रैव पुन: लिखितमासीत् यत् अल्लोपनिषद् मध्ये अल्ला श्रेष्ठ: अस्ति इति अपि उक्तमस्ति ।
तस्य नाम अहं अत्र स्वीकर्तुं न इच्छामि , एतदर्थ न यत् अहं विभेयम्3 अपितु तादृशजनानां नाम स्वीकर्तुं मम मन: एव न इच्छति ।
स: मत्त: न जानाति यत् यदा कस्यचित् अपि धर्मस्य अस्तित्वम् अपि नासीत् तदा संस्कृते ग्रन्थानां प्रणयनं जातमासीत् ।
स: इत्यपि न जानाति यत् अल्ला शब्दस्य उत्पत्ति: अपि संस्कृत भाषात् एव अभवत् ।
अल्ला इत्यस्य निर्माणं अद् धातुना सह् अणादि प्रत्ययस्य योगं भूत्वा निर्मित: ।
अस्य अर्थ: माता भवति ।
मम पन्थाह्वानम्4 अस्ति यत् स: मुगल: अद्य पर्यन्तं अपि अल्ला इति शब्दस्य अर्थ: न जानीयात्5 । केवलं रटनमेव नास्ति पर्याप्तम् । ज्ञानमपि भवेत् ।
खेदस्य विषय: तु एष: यत् तस्य प्रमत्तस्य पाठकानां संख्या प्रतिदिनं वर्धते । वयं एव तस्य पाठका: भवाम: ।
तस्य तु सामूहिक बहिष्कार: करणीय: , तस्य ब्लागपाठकानां संख्या समाप्ता भवेत् । वयं सर्वे संकल्पं स्वीकुर्याम्6 यत् तस्य ब्लाग नैव पठनीय: । स: किमपि लिखेत् तत्र अवधानम्7 एव न देयम् । शनै:- शनै: स: स्वयमेव शान्तं भविष्यति ।
मम करबद्ध अनुरोध: अस्ति भवतां सर्वेषां प्रति, आशामहे यत् भवन्त: स्वीकरिष्यन्ति । यदि अस्माभि: हिन्दुधर्म: रक्षणीय: चेत् एतादृशानां जनानां सामूहिक बहिष्कार: भवेत् एव ।
1-कूडा, करकट 2-घूमते हुए 3-डरता हूं 4-दावा, चुनौती 5-नहीं जानता होगा 6-संकल्प लें 7-ध्यान ।।








Loading...
May 20, 2010 at 10:27 AM
सही कहा, इनका बहिष्कार ही उचित है..
May 20, 2010 at 7:33 PM
@ केवलं रटनमेव नास्ति पर्याप्तम्
सही बात। ये बदमाश तो वैदिक ऋचाओं को भी तोड़ मरोड़ कर अशुद्ध पाठ के साथ अल्ल बल्ल के समर्थन में प्रस्तुत कर देते हैं । हमारे अज्ञान का फायदा उठाते ये लोग हमलावरों की परम्परा से जुड़ते हैं और हम अज्ञानी लात खाने वालों की परम्परा से।
मैंने तो बहुत पहले से इन्हें बहिष्कृत कर रखा है। लेकिन यह मार्ग अपर्याप्त है। कुछ और करना पड़ेगा।
आप से एक अनुरोध है - संस्कृत साहित्य में उपलब्ध प्रतिगामी बातों की आधुनिक युग में निरर्थकता सिद्ध करती लेखमाला प्रारम्भ करें - हिन्दी में। अपनी परम्परा के बारे में अधूरा ज्ञान और अज्ञान अब बहुत खतरनाक हो गया है।
May 20, 2010 at 10:37 PM
सही कहा आपने. लेकिन बिलकुल बहिष्कार कर देने से पाता कैसे चलेगा कि, ये अब किस प्रकार का जहर उगल रहे है. इसलिए मेरा मानना ऐसा भी है कि इनके हर दुष्प्रचार को अनावश्यक टूल ना देकर, सिर्फ घोर आपतिजनक लेखों पर ही समुचित ज़वाब दिया जाये.
संस्कृत कि शीतल बयार का आश्वादन करने के लिए धन्यवाद!
May 21, 2010 at 12:18 AM
--आपकी व्याख्या ठीक लगती है.
---मुझे लगता है अल्ला शब्द " इला" से आया है --इला--इल्ला--इलाही -अल्ला--आदि--जो इलादेवी,आदि-मातु-सत्ता है.
May 21, 2010 at 12:46 AM
aap theek kah rahe hain. sabhi dharm aur bhasha hamari sanskrit se hi janme hain kuinki yeh sabse purani aur shresth hai.aap issi prakar hame jankariya dete rahe. dhannyabad...
May 25, 2010 at 4:59 AM
Indian Citizen, Girijesh Bhai, Amitji Aur Gupta Ji Se 100% Sahmat. Sanskrut Me Blog Dekhkar Bahut Acchaa Lagaa.