Pages

त्वत्सम्मुखे उपस्थितोस्मि

इति मम परममित्र-आनन्दपांडेयस्य अनुग्रह यत् अहं त्वत्सम्मुखे उपस्थितोस्मि ।
एकदा महाज्ञानसम्पन्न: आदि शंकराचार्य महाभागः अकथयत् ज्ञानम तत् भवन्‍त: विज्ञ-पुरुषा: जानन्ति न सन्देहमस्ति, न जानामि योगं, जपं नैव पूजा... ।
अहमपि संस्कृतभाषायां लेखनं न जानामि, इति सत्यम् इश्वरमेव।
पूर्वजन्मसंस्कारवशात् कतिपय वाक्यानि प्रादुर्भवन्ति मम हृदयगुहायाम् , किंतु जानाम्यहम यत् अभ्यासं  परमपथम् ।
भवतां आशीर्वचनम् इच्छामि इति ।

.
  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

6 Response to "त्वत्सम्मुखे उपस्थितोस्मि"

  1. आनन्‍द पाण्‍डेय says:
    August 16, 2010 at 3:17 AM

    स्वागतमस्ति डाँ सुभाषवर्य: भवत: अस्‍य जालपृष्‍ठस्‍योपरि लेखक रूपेण ।


    भवत: सहयोगेन अहं जालजगति संस्‍कृतस्‍य प्रसाराय बलं प्राप्‍नोमि ।


    भवतां हार्द: धन्‍यवाद:

  2. आनन्‍द पाण्‍डेय says:
    August 16, 2010 at 3:25 AM

    संस्‍कृतं-भारतस्‍य जीवनम् पर श्री सुभाष जी लेखक के रूप में जुड चुके हैं ।

    मैं सभी दोस्‍तों से आग्रह करता हूँ कि श्री सुभाष जी का इस जालपृष्‍ठ के लेखक के रूप में स्‍वागत करें ।


    धन्‍यवाद

  3. Arvind Mishra says:
    August 16, 2010 at 5:57 AM

    स्वागत है डॉ. सुभाष राय जी का ....बहुत बहुत स्वागत !

  4. अविनाश वाचस्पति says:
    August 16, 2010 at 9:13 AM

    स्वागतमस्ति डाँ सुभाषवर्य: भवत:
    संस्‍कृतस्‍य प्रसाराय बलं प्राप्‍नोमि ।

  5. देवेन्द्र पाण्डेय says:
    August 16, 2010 at 10:00 AM

    स्वागत है डॉ. सुभाष राय जी का ....

  6. S D Tiwari says:
    August 25, 2010 at 12:13 PM

    संस्कृत भाषा के उन्नयन के लिए आपका प्रयास सराहनीय है

Type in Hindi (Press Ctrl+g to toggle between English and Hindi)

Post a Comment