Pages

संस्‍कृतलेखनप्रशिक्षण्‍कक्ष्‍या - कारकविभक्तिप्रकरणम्



स्‍वागतमस्ति भवतां सर्वेषाम् संस्‍कृतलेखनप्रशिक्षणस्‍य प्रथमकक्ष्‍यायाम् ।
सर्वप्रथमं प्रार्थनां कुर्म:

पठामि संस्‍कृतं नित्‍य वदामि संस्‍कृतं सदा
ध्‍यायामि संस्‍कृतं सम्‍यक वन्‍दे संस्‍कृतमातरम्

संस्‍कृतस्‍य प्रसाराय नैजं सर्वं ददाम्‍यहं
संस्‍कृतस्‍य सदा भक्‍तौ वन्‍दे संस्‍कृतमातरम्

संस्‍कृतस्‍य कृते जीवन संस्‍कृतस्‍य कृते यजन
आत्मानमाहुतं मन्‍ये वन्‍दे संस्‍कृतमातरम् ।।

अद्य आरभ्‍य वयं प्रकृष्‍ट रूपेण संस्‍कृतस्‍य लेखनस्‍य प्रशिक्षणं स्‍वीकुर्म:
वयं जानिम: यत् संस्‍कृतभाषा एका वैज्ञानिकी भाषा अस्ति ।  अत्र तदेव लिख्‍यते यत् पठ्यते अपि च तदेव पठ्यते यत् लिख्‍यते ।
अत: अद्य आरभ्‍य वयं एतस्‍या: वैज्ञानिकभाषाया: सम्‍यक लेखनं अवगच्‍छाम: ।

भवतां सर्वेषां कृते स्‍वातन्‍त्रं भविष्‍यति किमपि प्रष्‍टुम्, वक्‍तुं, वैचारिकसाहाय्यं कर्तुम् अपि च भाषागतसाहाय्यं कर्तुमपि ।
भवतां टिप्‍पणय: स्वागतार्ह: सन्ति ।

अथ प्रथमो अभ्‍यास: 

 
कारक, विभक्ति प्रकरणम्


विभक्तय: - कारकाणि - चिह्नानि



प्रथमा - कर्ता - ने
द्वितीया - कर्मं - को
तृतीया - करणं - के द्वारा
चतुर्थी - सम्‍प्रदानं - के लिये
पंचमी - अपादानं - से
षष्‍ठी - सम्‍बन्‍ध:* - का/की/के
सप्‍तमी - अधिकरण - में/पर
अष्‍टमी** - सम्‍बोधनं*** - हे/अरे

* सम्‍बन्‍ध: कारकं नैव भवति ।
** अष्‍टमी विभक्ति: नैव भवति ।
*** सम्‍बोधनं अपि कारकं नैव भवति ।

अत्र कानिचन् अवधेयानि सन्ति यत् क्रमश: दीयते ।
1- कारकाणि षट् एव भवन्ति ।
2- सम्‍बन्‍ध: कारकं न भवति ।
3- विभक्तय: सप्त भवन्ति ।
4- वाक्‍यनिर्माणसमये कारकविभक्‍तीनां सम्‍यक अवधानं देयं भवति ।
5- शब्‍दरूपाणां धातुरूपाणां च सम्यक प्रयोग: यथालिंगं भवेत् ।

अद्यतन गृहकार्यं
सम्‍यकतया कारकविभक्‍तीनां स्‍मरणं चिन्‍है: सह् करणीयम् अस्ति ।

शान्तिमन्‍त्रं वदाम: -
सर्वे भवन्‍तु सुखिन: सर्वे सन्‍तु निरामय:
सर्वे भद्राणि पश्‍यन्‍तु मा कश्चित् दु:खभाग भवेत् ।।

जयतु संस्‍कृतम्

भवदीय: आनन्‍द:


  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

5 Response to "संस्‍कृतलेखनप्रशिक्षण्‍कक्ष्‍या - कारकविभक्तिप्रकरणम्"

  1. प्रतुल वशिष्ठ says:
    August 29, 2010 at 3:38 AM

    विभक्तय: - कारकाणि - चिन्‍हानि

    चिन्‍हानि नहीं होना चाहिए
    शब्द होना चाहिए चिह्नानि,
    चि + ह + हलंत + न = चिह्न .

    आनंद जी, कृपया स्पष्टीकरण दें.

  2. आनन्‍द पाण्‍डेय says:
    August 29, 2010 at 6:00 AM

    आप सही कह रहे हैं , शब्‍द तो वही है पर मैं उसे यूनीकोड में लिख नहीं पा रहा था, इसीलिये मैने एसे ही लिख दिया । अब आप ने लिख दिया है तो उसी को कापी करके सही कर ले रहा हूँ । धन्‍यवाद

  3. Arvind Mishra says:
    September 5, 2010 at 8:35 PM

    अन्यान्य कारणों से अध्ययन में व्यतिक्रम आ गया -खेद है !

  4. आनन्‍द पाण्‍डेय says:
    September 6, 2010 at 1:15 AM

    आपका स्‍वागत है अरविन्‍द जी

    बहुत दिनों बाद फिर आपसे मिलकर अच्‍छा लगा ।

  5. Arvind Mishra says:
    October 18, 2010 at 10:44 PM

    अभी भी अध्ययन में व्यतिक्रम का पश्चाताप है मगर यह स्थिति अभी चलेगी !

Type in Hindi (Press Ctrl+g to toggle between English and Hindi)

Post a Comment