Pages

संस्‍कृतलेखनप्रशिक्षणकक्ष्‍या - लिंग-वचन प्रकरणम्


अद्य संस्‍कृतभाषायां लेखनाय यत् द्वितीयस्‍तरे सर्वाधिकमहत्‍वपूर्णं प्रकरणमस्ति तदस्ति लिंग-वचन प्रकरणम् ।
अत: अत्र लिंग-वचनयो: प्रस्‍तुति: क्रियते ।
एतयो: सह् एतेषां प्रयोग: कथं क्रियते एतदपि अत्र संक्षेपेण दीयते इति ।

लिंगानि त्रीणि भवन्ति 

पुलिंगम् स्‍त्रीलिंगम् नपुंसकलिंगम्

उदाहरणम् -
 राम: , रमा , फलम् 

वचनानि अपि त्रीणि एव भवन्ति

एकवचनम् द्विवचनम् बहुवचनम्
राम: रामौ रामा:
रमा रमे रमा:
फलम् फले फलानि

अत्र राम: (पुलिंगम्) एकवचनमस्ति, रामौ (पुलिंगम्) द्विवचनमस्ति अपि च रामा: (पुलिंगम्) बहुवचनमस्ति 

रमा (स्‍त्रीलिंगम्) एकवचनमस्ति , रमे (स्‍त्रीलिंगम्) द्विवचनमस्ति अपि च रमा: (स्‍त्रीलिंगम्) बहुवचनमस्ति

अस्मिन क्रमे एव

फलं (नपुंसकलिंगम्) एकवचनम् , फले (नपुंसकलिंगम्) द्विवचनमस्ति अपि च फलानि (नपुंसकलिंगम्) बहुवचनमस्ति ।।

वाक्यप्रयोगसमये यत् लिंगं यत् वचनं या च विभक्ति: विशेषणस्‍य भवति तद् लिंगं तद् वचनं सा च विभक्ति: विशेष्‍यस्‍य अपि भवति ।

यथा -
राम: उत्‍तमेन मित्रेण सह् विद्यालयं गच्‍छति

अत्र 'राम:' एकवचने अस्ति, तदनुसारमेव 'मित्रेण' अपि तृतीया एकवचनम् अस्ति अपि च मित्रस्‍य विशेषणं 'उत्‍तमेन' अपि तृतीया एकवचनमेव अस्ति ।

अग्रिम कक्ष्‍यायां वयं वचन-विभक्‍तीनां अध्‍ययनं करिष्‍याम:

अद्यतनं अलम्

जयतु संस्‍कृतम्

भवदीय: - आनन्‍द:
  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

3 Response to "संस्‍कृतलेखनप्रशिक्षणकक्ष्‍या - लिंग-वचन प्रकरणम्"

  1. कुमार राधारमण says:
    September 8, 2010 at 11:52 AM

    एक डूबती भाषा को चर्चा में बनाए रखने का अनुकरणीय प्रयास। मेरी सलाह है कि आप विभिन्न शिक्षा बोर्डों के लिए,जिनमें मैट्रिक स्तर पर संस्कृत एक अनिवार्य विषय होता है,यदि नोट्स इस वेबसाईट पर उपलब्ध करा दें,तो बहुत बड़ा उपकार होगा।

  2. आनन्‍द पाण्‍डेय says:
    September 8, 2010 at 10:26 PM

    श्री राधारमण जी
    आपकी सलाह तो करणीय है किन्‍तु उन नोट्स के लिये परिधि क्या होनी चाहिये ।
    यदि कोई इस विषय में मुझे थोडा सा बताये, तो शायद मैं इसपर कुछ और कर सकूँ ।।

  3. sharda monga (aroma) says:
    September 18, 2010 at 8:08 PM

    कृपया कालिदास/बाणभट्ट/ के ग्रन्थ पढ़ाने कि व्यवस्था करें. जैसे:-
    शाकुंतलम, कुमारसम्भव.
    अथवा कुछ सुभाषितम ही पढ़ाना आरम्भ कर दें.

    धन्यवाद.

Type in Hindi (Press Ctrl+g to toggle between English and Hindi)

Post a Comment